________________
प्रमेयान्द्रका टीका श०२४ उ.१ सू०८ श० पष्ठपृथ्वीगतजीवानामुदिकम् ५२३ यावत्कुर्यात् ।। स एव जघन्यकालस्थिति के रूपपन्नः, एपैव वक्तव्यता नवरं. नैरयिकस्थिति संवेधं च जानीयात् ।। स एवोत्कृष्टकालस्थितिके रूपपन्नः, एपैववक्तव्यता नवरं संवेधं च जानीयात् ३ । सं एवं आत्मना जघन्यका स्थितिको. जाता, तस्यापि त्रिष्वपि गमकेषु एषैवं वक्तव्यता । नवरं शरीरावगाहना जघन्येनं रनिपृथक्त्वम् उत्कणाऽपि रत्निपृथक्त्वम्। स्थिति जघन्येन वर्ष पृथक्त्वम् ,. उत्कर्षेणापि वर्ष पृथक्त्वम्, एवमनुबन्धोऽपि, संवेध उपयुज्य भणि तव्यः। ४-५-६ । स एवात्मनोत्कर्ष कालस्थितिको जाता, तस्याऽपि त्रिष्वपि गमकेषु एव वक्तव्यता,। नवरं शरीरावगाहना जघन्येन पञ्चधनुःशतानि, उत्कर्षेणाऽपि पश्चधनु शतानि,। स्थितिजघन्येन पूर्वकोटिः, उत्कर्षेणाऽपि पूर्वकोटिः ! एवमनुबन्धोऽपि, नवस्वपि एतेषु गमकेषु नायिकस्थिति संवेधं च जनीयात्, सर्वत्र भवग्रहणे द्वे, यावत् नवमगमके, कालादेशेन जघन्येन त्रयस्त्रिंशत, सागरोपमाणि पूर्वकोटयऽभ्यधिकानि, उत्कर्षेणाऽपि त्रयस्त्रिंशत् सागरोपमाणि पूर्वकोटयऽभ्यधिकानि, एतावन्तं कालं सेवेत, एतावन्तं कालं गत्यागती कुर्यात् . ७-८-९ ! तदेवं भदन्त ! तदेवं भदन्त ! इति यावद्विहरति ।मु०८ ॥
चतुर्विंशतितमे शतके प्रथमोद्देशकः समाप्तः ॥२४।१। टीका-'पजत्तसंखेज्जवासाउयसनिमणुस्से णं भंते ! पर्यायसंख्येयवर्षायुष्कसंज्ञिमनुष्यः खलु भदन्त ! 'जे भविए' यो भव्यः 'सकरप्पभाए पुढवीए' शर्करामभायाः पृथिव्याः संवन्धिषु 'नेरइएसु' नैरयिकेषु 'उववज्जित्तए' उत्पत्तुम् । इस प्रकार से मनुष्य को लेकर रत्नप्रभा के आश्रित विचार को समाप्त करके अब सूत्रकार शर्कराप्रभा से लेकर छठी तमःप्रभा तक के विचार को प्रस्तुत करने के लिये पज्जत्तसंखेज्जवासाउय'-इत्यादि सूत्र का कथन करते हैं 'पज्जत्तसंखेन'-इत्यादि। ' टीकार्थ-'पज्जत्तसंखेज्ज० णं भंते' हे भदन्त ! जो पर्याप्त संख्येय वर्षायुष्क, संज्ञी मनुष्य 'जे भविए सकरप्पभाए पुढबीए.' जो शर्कराप्रभा पृथिवी के नारकों में उत्पन्न होने के योग्य है वह 'भंते' हे भदन्त!
આ પ્રમાણે મનુષ્યને ઉદ્દેશીને રત્નપ્રભા સંબંધી વિચાર સંપૂર્ણ કરીને હવે સૂત્રકાર શર્કરામભાથી લઈને ૬ છઠ્ઠી તમ પ્રભા સુધીને વિચાર કરવા માટે नीय प्रमाणे सूत्रा ४ छ -'पज्जत्तसंखेज्जवासाउयसन्निमणुस्से ॥' त्या 1 ટીકાઈ...હે ભગવન પર્યાપ્ત . સંખ્યાત વર્ષની આયુષ્ય વાળા જે સંજ્ઞા भनुष्य 'जे भविए सकरप्पभाए पुढवीए' ४२ 'प्रमा पृथ्वीना नाम Grut