________________
.
भगवतीस्त्रे
॥अथ पष्ठो वर्ग: मारभ्यते ।। पञ्चमवर्गे पर्वकवनस्पतिजातीयेवादिवनस्पतीनां स्वरूपं निरूप्य सम्पति तृणवनस्पतिजातीय सेंडियभेडियप्रभृतिवनस्पतीनां निरूपाणाय पष्ठो वर्गः प्रारभ्यते, तदनेन सम्बन्धेन आयातस्य षष्ठवर्गस्येदमादिमं सूत्रम्-'सेडियभंडिय' इत्यादि ।
मूलम्-लेडियमंडियदमकोतियदभकुसपळवा पोडइल 'अज्जुण आसाढग रोहियंससुय-य-खीर अस एरंड कुरुविंद करकर मुह विभंग महुरतण थुरग सिप्पिय सुंकलि तणाणं एएसि जे जीवा मूलत्ताए वकर्मति ते णं जीवा कओहितो उववति किनहितो तिरियमणुस्सेहितो देवेहितो वा० एवं एत्थ वि दस उद्देलमा निरक्सेसंजहेव वंसवग्गो।।सू. १॥
॥एकवीसइसे लए छटो वग्गो लमत्तो॥ . छाया-'सेंडियभण्डिकदर्भकोन्तिक दर्भश, पर्वक पोडइल, अर्जुनआषाढक रोहितांसु य वेय खीर सुप एरण्ड कुरुविन्द करकर मुट्ठ विभङ्गक मधुरतृण थुरग शिल्पिक सुंकलि तृणानाम् एतेषां खल्ल ये जीवा मूलतया अवकामन्ति ते खलु जीवाः कुत उत्पद्यन्ते किं नैरपिकेभ्य मनुष्येभ्योस्तियङ् देवेभ्यो वा एक्मत्रापि दश उद्देशकाः निरवशेष यथैव वंशवर्ग इति |सू०१॥
॥ एक विंशतिशतके षष्ठो वर्गः समाप्तः ॥ टीका--'सेडिय' इत्यारभ्य 'सुंकलितणयन्ताः सर्वे वणवनस्पतिविशेषा, तेषाम् 'एएसि णं' एतेषाम् से डियादारभ्य मुंकलितगपर्यन्तानाम् खलु 'जे जीवा
छठा वर्ग का प्रारंभ .. छडे वर्ग का प्रारंभ-उक्त पंचमर्श में पक्ष घनस्पति के जातिवाले इक्षु आदि वनस्पतियो के स्वरूप का निरूपण करके अध सूत्रकार तृणश्नपनि जातिवाले सेंडिघ अंडिय आदि वनस्पतियों के स्वरूप का निरूपण करने के लिये छट्ठा वर्ग प्रारंभ करते हैं, इस वर्ग का यह
छ न प्रार- પાંચમાં વર્ગમાં પર્વ–ગાંઠ વાળી વનસ્પતિની જાતના ઇક્ષુ-સેલડી વગેરે વનસ્પતિના સ્વરૂપનું નિરૂપણ કરીને હવે સૂત્રકાર તણ–ઘાસની વનસ્પતિની જાતવાળા સેડિય ભડિય વિગેરે વનસ્પતિના સ્વરૂપનું નિરૂપણ કરવા માટે છઠ્ઠા વગને પ્રારંભ કરે છે, આ વર્ગનું પહેલું સૂત્ર છે.