________________
प्रमैयेचन्द्रिका टीका श०३४ उ०१ सू०२ नैरयिकाणां परिमाणादिद्वारनि० ३५७ भंते ! जी ते खलु भदन्त ! जीवाः, 'किं नाणी अन्नाणी' कि ज्ञानिनोऽज्ञानिनो वा भवन्तीति प्रश्नः । भगवानाह-'गोयमा' हे गौतम ! 'णो णाणी अन्नाणी' ते पर्याप्तासंज्ञिपञ्चेन्द्रियतियंग्योनिकजीवाः नो ज्ञानिनो भवन्ति अपि तु निय. मतोऽज्ञानिन एव भवन्ति, 'नियमा दु अन्नाणी' नियमाद् द्वन्यज्ञानिनो भवन्ति, 'तं जहाः' तबधा 'मइ अन्नाणी य' मत्यज्ञानिनश्च श्रुताज्ञानिनश्च, तेषां मत्यज्ञानश्रुताज्ञाने द्वे अज्ञाने भवतो नियमादिति च 'ते णं भंते ! जीवा' ते खलु भदन्त ! जीवाः, 'किं मणजोगी वयजोगी कायजोगी' किंमनोयोगिनो वचोयोगिनः काययो गिनो वा मनोवाकाययोगेषु तेषां किं मनोयोगो भाति वचोयोगो वा भवति काययोगो वा भवतीति प्रश्नः । भगवानाह-'गोयमा' हे गौतम । 'णो मणोजोगी' नो मनोयोगिनस्ते पर्याप्तासंज्ञिपञ्चेन्द्रियवियग्योनिकजीवाः, किन्तु 'वयजोगी वि कायजोगी वि' वचोयोगिनोऽपि काययोगिनोऽपि भवन्तीति । तेणं भंते !
प्र०-'ते णं भते । जीवा कि नाणी अन्नाणी' हे भदन्त ! वे जीव क्या ज्ञानी होते हैं या अज्ञानी होते हैं ? : उ०गोयमा' हे गौतम! 'णोणाणी, अन्नाणी, नियमादु अन्नाणी, तं जहा महअन्नाणी य सुयअन्नाणी य' वे ज्ञानी नहीं होते हैं, अज्ञानी होते हैं, वे नियमसे मत्यज्ञान और श्रुत अज्ञान इन दो अज्ञान वाले होते हैं।
प्र:--'ते णं माते ! जीवा कि मणजोगी, वयजोगी, कायजोगी' हे भदन्त ! वे जीव क्या मनोयोगी होते हैं ? अथवा वचन योगी होते है ? अथवा काययोगी होते हैं ? . उ.--'गोयमा ! णो मणजोगी, वयजोगी वि कायजेागी वि' हे गौतम ! वे मनोयोग वाले नहीं होते हैं--किन्तु वचनयोग और काय योग वाले होते हैं ।९ जीवा कि नाणी अन्नाणी' 3 मापन त व शुशानी छ ? है मज्ञानी छ १ मा प्रश्न उत्तरमा प्रभु छ -'गोयमा! गौतम! णो णाणी अन्नाणी नियमा दुअन्नाणी तं जहा मइअन्नाणी या सुयअन्नाणी य, तेच्या ज्ञानी હેતા નથી પરંતુ અજ્ઞાની જ હોય છે. તેઓને મતિ અજ્ઞાન અને શ્રત अज्ञान में से सज्ञान हाय छे८ गौतमश्वापानी प्रश्न-'ते णं भते । जीवा कि मणजोगी, क्यजोगी, फायजोगी, मग ते । शुभना योगदाणा हाय છે ? અથવા વચન ગ વાળા હોય છે ? કે કાયાગવાળા હોય છે ? આ - प्रश्नमा उत्तरमा प्रभु । छेउ-गायमा ! शो मणजोगी, वयजोगी वि, कायः जोगी वि, गौतम तेमा मनायागवाता नथी. परंतु क्यान योग