________________
atra front fret श. ८ उ. ८ सू ३ कर्मवन्धस्वरूपनिरूपणम्
७३
4
बन्धमेव प्ररूपयितुमाह - ' तं भंते ! किं साइय सपज्जबसियं वंधड़ ? ' गौतमः पृच्छति - हे भदन्त ! तत् ऐयविथिकं कर्म किं सादिकं सपर्यवसित बध्नाति ? १ साक्ष्यं अपज्जवसियं बंधs ? ' किं वा सादिकम् अपर्यवसितं बध्नाति १२ अणाइयं सपज्जवसियं बंधइ ' किं वा अनादिकं सपर्यवसितं बध्नाति ३? 'अणाइयं अपज्जवसिय वंधड ' किं वा अनादिकम् अपर्यवसितं बध्नाति १४, इति चतुर्विकल्पेषु ऐर्यापथिककर्मणः प्रथमे एव विकल्पे बन्धो भवति नान्तिमेषु त्रिषु इत्यभिप्रायेण भगवानाह - ' गोयमा ! साइयं सपज्जवसियं बंधइ, ' हे गौतम | ऐर्यापथिकं कर्म सादिकं सपर्यवसितं चन्नाति ' णो सायं अपज्जबसियं वंधइ 'नो सादिकम् अपर्यवसितं वध्नाति, ' णो अणाइयं सयज्जवसियं वंधइ' नो वा अनादिकं सपर्यवसितं बध्नाति, ' णो अणाइयं अपज्जवसियं बंबइ ' नापि अनादिकम् अपर्यवसितं पथिक कर्म को जीव कैसा बांधता है ? इस विषय को गौतम प्रभु से पूछते हैं - (तं भंते! किं साइयं सपजवसियं बंधइ ९ ) हे भदन्त ! उस ऐधिक कर्म को क्या जीव सादि सपर्यवसित बांधता है ? या (साइयं अपज्जवसियं वह) सादि अपर्यवसिता है ? ( अणाइयं सपजबसियं पद) या अनादि सपर्यवसित बांधता है ? या (अणाइयं अपज्जबसियं बंधूइ ) अनादि अपर्यवसित बांधता है ? इस तरह से ये ऐक कर्म के विषय में चार विकल्प हैं - इसके उत्तर में प्रभु कहते हैं (गोमा ) हे गौतम! (माइयं सपज्जवमियं च धइ) जीवऐर्यापथिक कर्म का सादि सपर्यवमित रूप में करता है, अन्यतीन fareपों के रूप में नहीं करता है - ( णो साइयं अपज्जवलियं बंधह, णो अणायं सपज्जवसियं वध, णो अगाइयं अपज्ज इलियं बंधह ) यही
हवे गौतमस्वामी महावीर प्रभुने पूछे छे - ( तं भते ! किं साइयं सपब्जवसियं बंधइ ? हे लहन्त । शुद्ध साहि ( आदि सहित ) सयर्यवसित ये छव र्याप उस माघे छे ? ( साइय अपज्जवसिचं बंधइ ? ) ड्डे साहि
पर्यवसित ३ये छत्र तेने माघे छे ? ( अणाइयं सपज्जवखियं बधइ १ ) रमनाहि सपर्यवसित ३ये ४१ तेने आये छे ? ( अणाइयं अपज्जवसियं वधइ ? કે અનાદિ અપ વસિત રૂપે જીવ તેને બધે છે? આ રીતે ઐર્યાપથિક કમધ વિષે ચાર વિકલ્પે છે
उत्तर- ( गोयमा ! ) गौतम ! ( साइयं सपज्जवसिचं व धइ ) ઐય્યપથિક કમ ના ખ ધ સાદિ અપવસિત રૂપે જ કરે છે-બીજા ત્રણે વિક हय्ये उरते। नथी भेज पात सूत्रारे ( णो साइयं अपज्जवसिय वधइ, णो अणाइयं सपज्जवसियं वध, णो अगाइयं अपज्जवसिव व धइ) मा सूत्र पह દ્વારા પ્રકટ કરી છે.
भ १०