Book Title: Bhagwati Sutra Part 07
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 764
________________ ৩৪ भगवतीमत्र जहण्णेणं अंगुलस्स असंखेज्जइभाग, उक्कोसेणं असंखेज्जाई अलोष लोयप्पमाणमेत्ताई खंडाइं जाणइ पासइ ' स खलु समुत्पन्नावधिज्ञानी तेन अवधिज्ञानेन समुत्पन्नेन जघन्येन अङ्गुलस्य असंख्येयभागम् , उत्कृप्टेन असंख्येयानि अलोके लोकप्रमाणमात्राणि लोकस्य यत्प्रमाणं तदेवं मात्रा-परिमाणं येषां तानि खण्डानि जानाति पश्यति । अथैनमेव समुत्पन्नावधिज्ञानिनं लेश्यादिभिः प्ररूपयति-से णं भंते ! कइसु लेस्सासु होज्जा ? ' गौतमः पृच्छति-हे भदन्त ! स खलु श्रुत्वा समुत्पन्नावधिज्ञानी कतिषु लेश्यासु भवेत् ? भगवानाह-'गोयमा ! छस्सु लेस्सासु होज्जा' हे गौतम ! स प्रतिपन्नावधिज्ञानी पट्सु लेश्यासु भवति, यद्यपि प्रशस्ताहै" सो वह साधु (ते णं ओहिनाणेणं समुप्पन्नेणं जहण्णेणं अंगुलस्स असंखेज्जह आगं उक्कोसेणं असंखेज्जाइं आलोए लोयप्पमाणमेत्ताई खंडाइं जाणइ पासइ) उस उत्पन्न हुए अवधिज्ञान के द्वारा जघन्यरूप में अंगुल के असख्यातवें भाग को और उत्कृष्टरूप में आलोक में लोकप्रमाण वरावर असंख्यात खण्डों को जानता और देखता है। अब सूत्रकार इसी उत्पन्न अवधिज्ञानी की प्ररूपणा लेश्या आदिकों द्वारा करते हैं-इसमें गौतम ने प्रभु से ऐसा पूछा है-(से णं भंते ! कइलेस्सासु होज्जा) हे भदन्त ! वह श्रुत्वा उत्पन्नावधिज्ञानवाला जीव कितनी लेश्याओं में वर्तमान रहता है ? इसके उत्तर में प्रभु कहते हैं(गोयमा) हे गौतम! वह श्रुत्वा समुत्पन्नावधिज्ञानवाला जीव छह लेश्याओं में वर्तमान रहता है-यद्यपि भाव की अपेक्षा अन्तिम तीन प्रशस्त लेश्याओं में ही वर्तमान जीव के अवधिज्ञान प्राप्त होता है-पर ओहिनाणेण समुप्पन्नेण जहण्णेणं अंगुलस्स असंखेज्जइ भाग, उक्कोसेण असं. खेज्जाइ आलोए लोयप्पमाणमेत्ताइं खंडाई जाणइ पासइ) ते साधु उत्पन्न येता અવધિજ્ઞાન દ્વારા જઘન્યની અપેક્ષાએ આગળના અસંખ્યાતમાં ભાગપ્રમાણ ક્ષેત્રને અને ઉત્કૃષ્ટની અપેક્ષાએ આલેકમાં લોકપ્રમાણુ બરાબર અસંખ્યાત ખડેને જાણી શકે છે અને દેખી શકે છે. હવે સૂત્રકાર જેને અવધિજ્ઞાન ઉત્પન્ન થયું છે એવા સાધુની લેશ્યા વગેરેનું નિરૂપણ કરે છે– गौतम स्वाभीमा प्रश्न-(से णं भंते ! कद लेस्सासु होज्जा ?" ભદન્ત ! તે યુવા અવધિજ્ઞાની જીવ કેટલી વેશ્યાઓવાળો હોય છે? महावीर प्रभुने। उत्तर-“गोयमा !" गौतम ! ते श्रुत्वा समुत्पन्नाવધિજ્ઞાની જીવ (કેવલી આદિને ઉપદેશ શ્રવણ કરીને જેને અવધિજ્ઞાન ઉત્પન્ન થયું છે એ જીવ) છ લાવાળે હોય છે. જો કે ભાવની અપેક્ષાએ

Loading...

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784