Book Title: Bhagwati Sutra Part 07
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 781
________________ प्रमेयचन्द्रिका टी०।०९ उ० ३१ सू०६ श्रुत्वा प्रतिपन्नावधिशानिनिरूपणम् ७६१ पृच्छति-'से णं भंते कि उड्ढं होज्जा३' हे भदन्त! स खलु केवलज्ञानी किम् ऊर्ध्वम् अलोके भवति, अधोलोके भवति, तिर्यग्रलोके वा भवति ? भगवानाह-'जहेव असोचाए जाव तदेकदेसमाए होज्जा' हे गौतम ! यथैव ' अश्रुत्वा' इत्यस्याभिलापे उक्त तथाऽत्रापि यावत् ऊ-वं वा लोके भवति, अधो वा लोके भवति, तिर्यग्लोके वा भवति, ऊय भवन् शब्दापाति-विकटापाति-गन्धापातिमाल्यवन्तपर्यायेषु वृत्तवैताढयपर्वतेषु भवति, संहरणं प्रतीत्य सौमनस्यवले वा पाण्डुकवने वा भवति, अधोलोके भवन् गर्ने वा दयीं वा भवति, संहरणं प्रतीत्य पाताले वा भवने वा भवति ? तिर्यग्लो के भवन् पञ्चदशसु कर्मभूमिषु भवति, ____ अब गौतमस्वामी प्रभु से ऐसा पूछते हैं-(से णं भंते ! कि उई होजा०) हे भदत्त ! वह श्रुत्वा केवलज्ञानी क्या उर्ध्वलोक में होता है ? या अधोलोक में होता है ? या तिर्यग्लोक में होता है ? इसके उत्तर में प्रभु कहते हैं-(जहेव असोच्चोए जाव तदेकदेसभाए होजा) हे गौतम! .जिस प्रकार अश्रुत्वा के अमिलाप में कहा गया है, उसी प्रकार से यहां पर भी जानना चाहिये यावत् वह उवलोक में होता है, अधोलोक में होता है, और तिर्यक् लोक में भी होता है। उवलोक में वह शब्दापाति, विकटापाति, गन्धापाति, माल्यवन्त इन पर्याय वाले-इन नामों वाले वृत्तवैताढय पर्वतों में होता है । संहरण की अपेक्षा से वह सौभनस्य वन में या पण्डकवन में होता है। अधोलोक से वह गर्त में या गुफा में होता है। संहरण की अपेक्षा से वह पाताल में अथवा भवन गौतम स्वाभाना प्रश्न-(से णं भंते ! कि उड्ढ होज्जा ?) महन्त ! તે થવા કેવલી શું ઊર્વકમાં હોય છે, કે અલકમાં હોય છે કે તિગ લેકમાં હોય છે? महावीर प्रभुना उत्तर-(जहेव असोच्चाए जाव तदेकदेसभाए होज्जा) હે ગૌતમ! અથવા કેવળજ્ઞાની વિષેના પૂર્વોક્ત વક્તવ્યના જેવું જ વક્તવ્ય અહીં શ્રવા કેવલી વિષે પણ સમજવું તે વક્તવ્યને સારાંશ નીચે પ્રમાણે છે કૃત્વા કેવલી ઊર્વકમાં પણ હોય છે, અધેલકમાં પણ હોય છે અને - તિયકમાં પણ હોય છે ઊર્વકમાં શબ્દાપ્રાતિ, વિકટાપતિ, ગન્હાપાતિ અને માલ્યવન્ત નામના વૃત્તવૈતાઢય પર્વતમાં હોય છે અને સંવરણની અપે. ક્ષાએ તે સૌમનસ વનમાં અથવા ૫ડક વનમાં હોય છે. અધેલોકમાં તે ગત (ખાડા) માં અથવા ગુફામાં હોય છે અને સંહરણની અપેક્ષાએ તે પાતાલમાં

Loading...

Page Navigation
1 ... 779 780 781 782 783 784