________________
५१०
भगवतीसूत्र हे भदन्त ! चत्वारः पुद्गलास्तिकायप्रदेशाः किं द्रव्यम् १, द्रव्यप्रदेशः २, द्रव्याणि ३, द्रव्यदेशाः ४, द्रव्यञ्च द्रव्यदेशश्च ५, द्रव्यं च द्रव्यदेशाश्च ६, द्रव्याणि च द्रव्यदेशश्च ७, द्रव्याणि च द्रव्यदेशाश्च८, किं भवन्ति ? भगवानाह'गोयमा ! सिय दव्यं १, सिय दव्वदेसे २, अट्ठवि भंगा भाणियन्या, जाव सिय दव्याई च दबदेसा य' हे गौतम ! चत्वारः पुद्गलास्तिकायप्रदेशाः स्यात् कदाचित् द्रव्य गुणपर्याययोगिरूपं स्युः १, स्यात् कदाचित् द्रव्यदेशः स्युः २, स्यात् कदाचित् द्रव्याणि स्युः ३, स्यात् कदाचित् द्रव्यदेशाः स्युः ४, एवं रीत्या अष्टाऽपि भगा विकल्पा भणितव्याः यावत्-स्यात् कदाचित् द्रव्यञ्च द्रव्यदेशश्च प्रभु से ऐसा पूछा है-(चत्तारि भते ! पोग्गलत्थिकायपएसा किं दवं पुच्छा) हे भदंत ! पुद्गलास्तिकाय के चार प्रदेश क्या एक द्रव्यरूप हैं ? या द्रव्य के एक देश रूप हैं ? या अनेक द्रव्यरूप हैं ? या द्रव्य के अनेक देशरूप हैं ? या एक द्रव्य और एक द्रव्यदेशरूप हैं ? या एक द्रव्यरूप
और द्रव्यके अनेक देशरूप हैं ? या अनेक द्रव्यरूप औरएक द्रव्यरूप हैं ? या अनेक द्रव्य और अनेक द्रव्यदेशरूप हैं ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (सिय द्व्वं १, सिय दव्वदेसे २, अवि भंगा भाणियव्या) पुद्गलास्तिकाय के चार प्रदेश कदाचित् गुणपर्याय योगी एक द्रव्यरूप भी होते हैं १, और कदाचित् एक द्रव्यदेशरूप भी होते
२। कदाचित् वे अनेक द्रव्यरूप भी होते हैं ३, कदाचित् वे द्रव्य के अनेक देशरूप भी होते हैं ४, इस रीति से आठों ही विकल्प यहां पर कहना चाहिये। अर्थात् शेष “एक द्रव्यरूप और एक द्रव्यदेशरूप ५
गौतम स्वाभाना प्रश्न-( चत्तारि भते ! पोग्गलत्थिकायपएसा कि दव्व पुच्छा ) महन्त ! मास्तियना यार प्रदेश शु मे द्र०५३५ छ? 3 દ્રવ્યના એક દેશરૂપ છે? કે અનેક દ્રવ્યરૂપ છે? કે દ્રવ્યના અનેક દેશરૂપ છે કે એક દ્રવ્ય અને એક દ્રવ્યદેશરૂપ છે? કે એક દ્રવ્ય અને અનેક દ્રવ્યદેશરૂપ છે? કે અનેક દ્રવ્ય અને એક દ્રવ્યદેશરૂપ છે? કે અનેક દ્રવ્ય અને અનેક દ્રવ્યદેશરૂપ છે?
भी२ प्रभुने। उत्तर-“गोयमा । " गौतम ! " सिय दव्य', सिय व्वदेसे, अदृ वि भगा भाणियव्वा " पुनसास्तियन या२ प्रदेश या२४ गुणપર્યાયોગી એક દ્રારૂપ પણ હોય છે, અને કયારેક એક દ્રવ્યદેશરૂપ પણ હોય છે, કયારેક દ્રવ્યરૂપ પણ હોય છે, ક્યારેક તે દ્રવ્યના અનેક દેશરૂપ પણ હોય છે. આ રીતે ચાર વિક બન્યા. બાકીના ચાર વિકલ્પ હવે આપવામાં આવે છે–(૫) કયારેક તેઓ એક દ્રવ્ય અને એક દ્રવ્યદેશરૂપ