Book Title: Bhagwati Sutra Part 07
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 727
________________ प्रमेय चन्द्रिका टी००९. उ०३१ सू०३अश्रुत्वाऽवधिज्ञानिनो लैश्यादिनिरूपणम् ७०७ वणिज्जं पंचविमंतरायं तालमत्थकडं च णं मोहणिज्जं कट्टु' संज्वलनक्रोधमा नमायालोमान् क्षपयित्वा पंचविधं ज्ञानावरणीयं कर्म, मतिज्ञानावरणीयादिभेदात् नवविधं दर्शनावरणीयं कर्म, चक्षुर्दर्शनाद्यावरणचतुष्कस्य निद्रापञ्चकस्य चं मेलनान्नवप्रकारकं बोध्यम्, पञ्चविधम् आन्तरायिकं कर्म, दानलाभ भोगोपभोगवीर्यभेदात् पञ्चमकारकम्, क्षपयतीति पूर्वेणान्वयः तत्क्षपणमकारमाह- तालमस्तक कृत्तं च ' कृत्तं-मुन्यादिना छिन्नं मस्तकं यस्यासौ मस्तककृत्तः तालवासौ मस्तक कृत्तचेति तालमस्तककृत्तः आर्पत्वात् कृतशब्दस्य पूर्वप्रयोगाभावः तथा च छिन्नमस्तकतालमिव मोहनीयं कृत्वा इत्यर्थः, अयमाशयः यथाहि छिन्नमस्तकस्तालवृक्ष क्षीणो भवति तथा मोहनीयं कर्म क्षीणं कृत्वेति भावः, इति मोहनी - नाणावर णिज्जं, नवविहं दरिसणावरणिज्जं, पंचविहमंतराइयं तालमत्थकडं चणं मोहणिज्जं कट्टु ) संज्वलन कोष ज्ञान माया और लोभ को क्षय करके यह पांच प्रकार के मतिज्ञानावरणीय, श्रुतज्ञानावरणीय आदि के भेद से पांच प्रकार के ज्ञानावरणीय कर्म को, चक्षुर्दर्शनावरणीय, अचक्षुर्दर्शनावरणीय आदि के भेद से नौ प्रकार के दर्शनावरणीय कर्म को, दानान्तराय, लाभान्तराय, भोगान्तराय उपभोगान्तराय और वीर्यान्तराय के भेद से पांच प्रकार के अन्तराय को नष्ट करके एवं छिन्नमस्तक वाले तालवृक्ष की तरह मोहनीय को करके यह अपूर्वकरण में प्रविष्ट होता है । तालमस्तक कृत्तं " यहां पर कर्मधारय समास हुआ । " मस्तक " में बहुव्रीहि समास हुआ। आर्ष होने से कृत्त शब्द का पूर्वप्रयोग नहीं हुआ है । जिस प्रकार से छिन्न मस्तक वाला तालवृक्ष क्षीण हो जाता है उसी तरह उसका मोहनीय कर्म क्षीण हो (4 णिज्जं, नवविह दरिखणावर णिज्जं, पंचविहम तराइय तालमत्थकडं च ण मोहणिज्जं कद्रटु ) सन्वदान अध, मान, भाया भने बोलना क्षय उरीने भतिज्ञानावरણીય, શ્રુતજ્ઞાનાવરણીય આદિ પાંચ પ્રકારના જ્ઞાનાવરણીય કના, ચક્ષુ - નાવરણીય, અચક્ષુઈશનાવરણીય આદિ નવ પ્રકારના દર્શનાવરણીય કના, द्वानान्तराय, साभान्तराय, सोगान्तराय, उपलोजान्तराय ने वीर्यान्तराय, એ પાંચ પ્રકારના અન્તરાય કર્મના ક્ષય કરીને અને મેાહનીય કર્મીને છિન્ન મસ્તકવાળા તાલવ્રુક્ષ સમાન કરી નાખીને તે અપૂર્વીકરણમાં પ્રવિષ્ટ થાય છે. 66 मस्तककृत्त ” માં મહુવ્રીહિ સમાસ થયેા છે. આ હાવાથી કૃતશબ્દના પૂ`પ્રયોગ થયા નથી. જેવી રીતે તેના માહનીયકમ ક્ષીણુ થઇ જાય છે. આ પદ માહનીય કર્મોના વિશેષણુ તરીકે વપરાયેલું લાગે છે, છતાં પણ તેના

Loading...

Page Navigation
1 ... 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784