Book Title: Bhagwati Sutra Part 07
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
A
पुनस्तादृश के बलिवक्तव्यता
भगवती
पुनरप्याह - ' से णं भंते । ' इत्यादि ।
मूलम् - से भंते! किं उडूं होज्जा, अहो होज्जा, तिरियं होज्जा ? गोयमा ! उवा होज्जा, अहो वा होज्जा । तिरियं वा होज्जा उड्ड होज्जमाणे सावइ -- वियडावइ --गंधावइ - मालवंत परियारसु ववेयड्डूपव्वसु होज्जा, साहरणं पडुच्च सोमणसवणे वा, पंडगवणे वा होज्जा । अहे होज्जमाणे गड्ढाए वा, दरीए वा, होज्जा, साहरणं पडुच्च पायाले वा, भवणे वा होज्जा । तिरियं होज्जमाणे पन्नरसु कम्मभूमीसु होज्जा, साहरणं पडुच्च अड्डाइज्जे दीवसमुद्दे, तदेकदेसभाए होज्जा । तेणं भंते ! एगसमएणं केवइया होज्जा ? गोयमा ! जहणेणं एक्को वा, दोवा, तिन्निवा, उक्कोसेणं दस, से तेणटुणं गोयमा ! एवं gच्च असोच्चाणं केवान्टस्स वा जाव अत्थेगइए केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, अत्थेगइए असोच्चाणं केवलि० जाव नो लभेज्ज सवणयाए जाव अत्थेगइए केवलनाणं उप्पाडेज्जा, अत्थेगइए केवलनाणं नो उप्पाडेज्जा ॥ सू० ५ ॥
छाया - स खलु भदन्त ! किम् ऊर्ध्व भवति ? अधो भवति ? तिर्यग् भवति ? गौतम ! ऊर्ध्वं वा भवति, अधो वा भवति, तिर्यग् वा भवति । ऊर्ध्वं
उत्तरमें प्रभु कहते हैं- (हंता, सिज्झइ जाव अंतं करेइ) हां, गौतम ! वह अश्रुत्वा केवली सिद्ध होता है यावत् समस्त दुःखों का अन्त करता है | सू०४ ॥
महावीर प्रभुना उत्तर- ( होता सिज्झइ जाव अंत करेइ ) डा, गौतम ! તે અશ્રુત્વા કેવલી સિદ્ધ થાય છે, બુદ્ધ થાય છે, મુક્ત થાય છે, સમસ્ત કર્માના નાશ કરે છે અને સમસ્ત દુ:ખાના અન્ત કરી નાખે છે. સૂજા

Page Navigation
1 ... 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784