Book Title: Bhagwati Sutra Part 07
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 759
________________ प्रमैयचन्द्रिका टी0 °०९ उ० ३१ सू०६ श्रुत्वाप्रतिपन्नावधिशानिनिरूपणम् ७३९ पासकस्य सकाशाद् वा, तत्पक्षिकोपासिकायाः सकाशाद् वा धर्मोपदेशं श्रुत्वा खलु केवलिपज्ञप्तम् केवल्युपदिष्टं धर्म श्रवणतया श्रवणज्ञानफलतया लभेत किम् ? इति प्रश्नः । भगवानाह-'गोयमा ! सोच्चा णं केवलिस्स चा जाव अत्थेगइए केवलिपण्णत्तं धम्मं एवं जा चेव असोच्चाए बत्तव्यया सा चेव सोच्चाए वि भाणियव्या' हे गौतम ! अस्त्येकाः कश्चित् केवलिनो वा सकाशात् , केवलिश्रावकप्रभृतेः सकाशाद् वा धर्मोपदेशं श्रुत्वा खलु केवलिप्रज्ञप्तं केवल्युपदिष्टं धर्म श्रवणतया लभेत जानीयात् अस्त्येककः कश्चित् केवलिपज्ञप्तं धर्म श्रुत्वाऽपि नो लभेत, इत्येवं पूर्वोक्तरीत्या या चैव 'अश्रुत्वा' इत्येस्य आलापकस्य वक्तव्यता भणिता सा चैव वक्तव्यता 'श्रुत्वा' इत्यस्मिन् आलापकेऽपि भणितव्या, किन्तु तदपेकेवली के पक्ष के स्वयंवुद्ध के पास, या केवली के पक्ष के स्वयंवुद्ध के उपासक के पास, या उनकी उपासिका के पाल धर्मोपदेश सुना है, ऐसा वह मनुष्य क्या अवणज्ञान फलरूप से केवली उपदिष्ट धर्म को प्राप्त कर सकता है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा) हे गौतम ! (सोच्चा णं केवलिस्स वा जाव अत्येगइए केवलिपन्नत्तं धम्मं एवं जा चेव असोच्चाए वत्तव्चया सा चेव सोच्चाए वि भाणियचा) कोई एक जीव ऐसा होता है जो केवली से या उनके श्रावक आदि से धोपदेश सुनकर केवलि द्वारा उपदिष्ट धर्म को श्रवणज्ञान फलरूप से पा लेता है-जान जाता है, और कोई एक जीव-मनुष्य ऐसा होता है जो केवली आदि से केवली-उपदिष्ट धर्म को सुन कर के भी उसे श्रवण ज्ञानफलरूप से नहीं जान पाता है इस तरह पूर्वोक्तरूप ले " अश्रुत्वा" કેવળજ્ઞાની પાસે, કેવળીના શ્રાવક પાસે કે તેમની શ્રાવિકા પાસે કે કેવલીના પક્ષના સ્વયંબુદ્ધ પાસે, કે કેવલીના પક્ષના સ્વયં બુદ્ધના ઉપાસક પાસે, કે તેમની ઉપાસિકાની પાસે ધર્મોપદેશ સાંભળ્યું હોય છે, તે શું શ્રવણસાનફલ રૂપે કેવલી-પ્રરૂપિત ધર્મને પ્રાપ્ત કરી શકે છે? महावीर प्रसुन उत्तर-(गोयमा! 3 गौतम ! (सोच्चाणं केवलिस वा जोव अत्थेगइए केवलिपन्नत्त धम्मं एवं जा चेव असोच्चार वत्तव्यया सा चेव सोच्चाए वि भाणियव्वो ) 04 मेव। ५९ सय छ पक्षी पासे અથવા કેવલીના શ્રાવકાદિ સમીપે ધર્મોપદેશ શ્રવણ કરીને કેવલી પ્રરૂપિત ધર્મને શ્રવણજ્ઞાન ફલરૂપે પ્રાપ્ત કરે છે અને કેઈક જીવ એ પણ હોય છે કે જે કેવલી આદિની સમીપે કેવલી ઉપદિ ધમરને શ્રવણ કરવા છતાં પણ - તેને શવજ્ઞાનફલરૂપે પ્રાપ્ત કરી શક્તા નથી. આ રીતે “અદ્ભુવા ના આલા

Loading...

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784