________________
प्रमेयचन्द्रिका टी० २०९ ३० ३१ स्० २ अवधिज्ञानोत्पत्तिनिरूपणम् १८१ विभङ्गज्ञानेन समुत्पन्नेन जीवानपि जानाति अजीवानपि जानाति कथञ्चित् , न तु साक्षादेव, विभङ्गज्ञानस्य मूर्तमात्रगोचरत्वात् 'पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणेवि जाणइ, विसुज्झमाणेवि जाणइ ' पाखण्डस्थान मिथ्यादम्भव्रतस्थान् सारम्भान् आरम्भयुक्तान् अत एव सपरिग्रहान् परिग्रहवतः संक्लिश्यमानानपि संक्लिष्टपरिणामयुक्तानपि तादृशपाखण्डस्थान् , जानाति, विशुध्यमानानपि विशुद्धपरिणामयुक्तानपि जानाति, आरम्भादिमतामेवं स्वरूपत्वात् । से णं पुन्वामेव सम्मत्तं पडिवज्जइ' स खलु असौं विभङ्गज्ञानी बालतपस्वी जीवाजीवस्वरूपपाखण्डस्थसंक्लिश्यमानतादिज्ञाता सन् पूर्वमेव चारित्रप्रतिपत्तेः प्रागेवेत्यर्थः, सम्यक्त्वं मतिपद्यते समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ) उत्पन्न हुए उस विभंगज्ञान से वह कथंचित् रूप से जीवों को भी जानता है, अजीवों को भी जानता है। साक्षालरूप से वह उन्हें नहीं जानता है। क्योंकि विभंगज्ञान सूर्तपदार्थ को ही जानता है-अभूर्त पदार्थो को नहीं। (पासंडत्थे सारंभे सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ ) आरंभ में वर्तमान परिग्रह से सहित और संक्लेशपरिणाम वाले पाषंडी जीवों को जानता है । तथा-विशुद्धपरिणाम युक्त जीवों को भी जानता है। (से णं पुव्यामेव सम्मत्तं पडिवज्जइ ) वह विभंगज्ञानी घालतपस्वी जीव-जीव के अजीव के स्वरूप को, आरम्भ परिग्रह और संक्लिष्टपरिणाम से युक्त पाखण्डी जीव को और विशुद्ध
(से ण तेण विभंगनाणेण समुप्पन्नेण ) Grपन्न थयेा विज्ञान ५ ते मा तपस्वी (जहण्णेण अंगुलस्स अस खेज्जइभागं उकोसेण असखेज्जाई जोयणसयसहस्साईजाणइ, पासइ) माछामा माछा मसना अस. ખ્યાતમાં ભાગ પ્રમાણ ક્ષેત્રને અને વધારેમાં વધારે અસંખ્યાત જન પ્રમાણ क्षेत्रने तो छ भने तुणे छ. (से ण तेण विभंगनाणेण समुप्पन्नेण जीवे वि जाणइ, अजीवे वि जाणइ ) उत्पन्न थये। विज्ञान व ते ४४ मशे ઇને પણ જાણે છે અને અજીને પણ જાણે છે. તે તેમને સાક્ષાત્ રૂપે જાણ નથી, કારણ કે વિભળજ્ઞાની મૂર્ત પદાર્થોને જ જાણી શકે છે--અમૃત પદાર્થોને જાણી શક્યું નથી.
(पासडत्थे, सारभे, सपरिग्गहे संकिलिस्समाणे वि जाणइ, विसुज्झमाणे वि जाणइ) ते पामसन, भावान, परिश्रमाने अने सशयुत પરિણામવાળાને પણ જાણે છે અને વિશુદ્ધ પરિણામયુક્ત જીને પણ જાણે छे. ( से ण पुवामेव सम्मत्त पडिवज्जइ) विज्ञानी मासतपस्वीજીવ અને અજીવના સ્વરૂપને આરંભ, પરિગ્રહ અને સંકિલષ્ટ પરિણામવાળા
भ ८६