________________
५०५
भगवतीसूत्र द्रव्यं च द्रव्यदेशाच४, नो वा द्रव्याणि च द्रव्यदेशाश्च५, नापि द्रव्याणि च द्रव्यदेशाश्च संभवति उक्तयुक्तेः ६।।
अथ द्वौ पुद्लास्तिकायप्रदेशौ आश्रित्य गौतमः पृच्छति-'दो भंते ! पोग्गलत्थिकायपएसा कि दव्वं दबदेसे पुच्छा तहेव' हे भदन्त ! द्वौ पुद्गलास्तिकायप्रदेशौ किमेकं गुणपर्याययोगिरूपं द्रव्यं भवतः ? किं वा द्रव्यदेशो भवतः, एवं द्रव्याणि वा, द्रव्यदेशा वा, द्रव्यं च द्रव्यदेशश्च वा, द्रव्यश्च द्रव्यदेशाश्च वा, द्रव्याणि च द्रव्यदेशश्च वा, द्रव्याणि च द्रव्य देशाश्च वा किं भवतः ? इत्येवं, तथैव - एकपुद्गलास्तिकायप्रदेशवदेव द्विपुद्गलास्तिकायप्रदेशयोरपि अष्टविकल्पानां पृच्छा प्रश्नः ? उक्तेषु अष्टसु विकल्पेषु मध्ये आधाः बातें परस्पर में विरुद्ध हैं। अतः उस परमाणुमें इक दो का एक काल में समावेश कथमपि नहीं हो सकने से वह (नो दव्वं य दव्वदेसे य) द्रव्य और द्रव्यावयवरूप नहीं माना गया है। इसी तरह से वह युगपत् एक द्रव्य और अनेक द्रव्यदेशरूप भी नहीं होता है। और न वह अनेक द्रव्यरूप और अनेक द्रव्यदेशरूप भी होता है।
अब गौतम प्रभु से ऐसा पूछते हैं-(दो भंते ! पुग्गलस्थिकायपएसा किं दव्वं व्वदेसे पुच्छा तहेव) हे भदन्त ! पुद्गलास्तिकाय के दो प्रदेश क्या एक द्रव्यरूप हैं ? या द्रव्यप्रदेशरूप हैं ? या अनेक द्रव्यरूप हैं ? या अनेक द्रव्यदेशरूप हैं ? या युगपत् एक द्रव्यरूप और एक द्रव्यदेशरूप हैं ? या युगपत् एक द्रव्यरूप और अनेक द्रव्यदेशरूप हैं ? या युगपत् अनेक द्रव्यरूप और एक द्रव्यदेशरूप हैं ? या-युगपत् अनेक द्रव्यरूप और अनेक द्रव्यदेशरूप हैं ? इस तरह एक पुद्गलास्तिकायप्रदेश की पर शत नथी. तेथी “नो दव्व च दव्वदेसे य" तेन द्रव्य मन द्रव्य દેશ (દ્રવ્યાવયવ) રૂ૫ માનવામાં આવેલ નથી. એ જ પ્રમાણે તે એક સાથે એક દ્રવ્ય અને અનેક દ્રવ્યદેશરૂપ પણ હોતું નથી.
गौतम स्वामीना प्रश्न--(दो भते ! पुगगलत्थिकायपएसा कि दव, दव्वदेसे, पुच्छा तहेव ) महन्त ! पुरवास्तियन में प्रदेश में द्रव्य३५ છે? કે દ્રવ્યપ્રદેશ૩૫ છે? કે અનેક દ્રવ્યરૂપ છે? કે અનેક દ્રવ્યદેશરૂપ છે? કે એક સાથે એક દ્રવ્યરૂપ અને એક દ્રવ્યદેશરૂપ છે? કે એક દ્રવ્યરૂપ અને અનેક દ્રવ્યદેશરૂપ છે ? કે અનેક દ્રવ્યરૂપ અને એક દ્રવ્યદેશરૂપ છે? કે અનેક દ્રવ્યરૂપ અને અનેક દ્રવ્યદેશરૂપ છે? આ રીતે એક પુદ્ગલાસ્તિકાય પ્રદેશની જેમ અહીં બે પુક્લાસ્તિકાય પ્રદેશના વિષયમાં પણ આઠ પ્રશ્નો પૂર્વોક્ત રીતે જ પૂછવામાં આવ્યા છે. આ આઠ પ્રશ્નોમાંથી કયા કયા પ્રશ્નને સ્વીકાર