________________
प्रमेयचन्द्रिका टीका श० ८ उ ९ सू० ८ तेजसशरीरप्रयोगवन्धनिरूपणम् ३७१ अनादिकसपर्यवसितस्तु तैजसशरीरप्रयोगबन्धो भव्यानां भवतीति भावः। अथ तैजसशरीरमयोगवन्धस्यैवान्तर प्रख्पयितुं पृन्छति-' तेयासरीरप्पओगबंधतरं णं भते ! कालमो केवच्चिर होइ ?' हे भदन्त तेजसशरीरप्रयोगवन्धान्तरं खलु कालत: कियच्चिरं भवति? भगवानाह-'गोयमा' अणाइयस्स अपज्जवसियस्स नत्थि अंतरं, अणाइयस्स सपज्जवसियस्स नत्थि अंतरं' हे गौतम ! तैजसशरीरमयोगवन्धस्य अनादिकस्य अपर्यवसितस्य नास्ति अन्तरं व्यवधानम् , एवं तैजसशरीरप्रयोगवन्धस्य अनादिकस्य सपर्यवसितरूपस्य चापि नास्ति अन्तर व्यवधानमित्यर्थः, यतो हि संसारस्थस्य जीवस्य तैजसशरीरवन्धेन उक्तद्वयरूपेणापि - सदाऽविनिर्मुक्तत्वात् वों के होता है। और अनादिसपर्यवसित तैजलशरीरप्रयोगवंध भव्य जीवों के होता है। ___ अब सूत्रकार तैजलशरीरप्रयोगध के अंतर को प्ररूपित करते हैं सो गौतम ने प्रभु से यहां पर ऐसा पूछा है-(तेयासरीरप्पओगधंतरं णं भंते ! कालओ केवचिरं होड) हे भदन्त ! तैजसशरीरप्रयोगबंध का अन्तरकाल की अपेक्षा से कितना होता है ? उत्तर में प्रसु कहते हैं(गोयमा) हे गौतम! (अणाइयरस अपज्जवसियरस नत्थि अंतर अणाइयस्स सपज्जवसियस्स नत्थि अंतरं ) अनादि अपर्यवसितरूप जो तेजसशरीरप्रयोगवंध है उसमें अन्तर-व्यवधान नहीं होता है, इसी तरह से अनादि सपर्यवसितरूप जो तैजसशरीरप्रयोगध है उसमें भी अन्तर नहीं होता है। क्यों कि संसारी जीव के तैजसशरीर का बंध अनादि अपर्यवसितरूप में तथा अनादि सपर्यवखितरूप में सदा विद्य અભવ્ય જીવે અનાદિ અપર્યવસિત તેજસ શરીર પ્રગબંધ કરે છે અને ભવ્ય જીવ અનાદિ સપર્યવસિત તેજસ શરીર પ્રગબંધ કરે છે.
गौतम स्वामीना प्रश्न-" तेया सरीरप्पओगबधतरण भंते ! कालओ केवच्चिर' होइ ?” उ महन्त ! तेरस शरी२ प्रयोग धनु मत२ जना અપેક્ષાએ કેટલું હોય છે?
महावीर प्रसुनी उत्तर-" गोयमा !" गीतम! (अणाइयस्स अप ज्जवसियरस नस्थि अंतरं, अणाइयस्स सपज्जवसियस्स नस्थि अंतरं) Alle અપર્યવસિત રૂપ જે તેજસ શરીર પ્રગબધ છે તેમાં અંતર (આતરે) હોતો નથી, એજ પ્રમાણે અનાદિ સપર્યવસિત રૂપ જે તેજસ શરીર પ્રગ બંધ છે તેમાં પણ અંતર (આતરે) પડતું નથી. કારણ કે સ સારી જીવને. તેજસ શરીર પ્રગબધ અનાદિ પર્યાવસિત રૂપે તથા અનાદિ સપર્યવસિત રૂપે સદા વિદ્યમાન (મજુદ) રહે છે તેથી સમસ્ત સંસારી જીવ તેમનાથી