________________
१५०
भगवती एवावभासनादिक्रिया भाति । गौतमः पृच्छति-'जंबुद्दीवे णं भंते ! दीये मूरिया केवइय खेत्तं उड तवंति, केवइयं खेत्तं अहे तवंति, केवइय खेत्तं तिरियं तवंति ?' हे भदन्त ! जम्बूद्वीपे खल्ल द्वीपे सूर्यो कियत् क्षेत्रम् ऊर्ध्व तापयतः, कियत्क्षेत्रम् अधस्तापयतः १ फियरक्षेत्र तिर्यक् तापयतः ? भगवावाइ-'गोयमा ! एगं जोयणसयं उड़तयंति, अहारस जोयणसयाई । अहे तवंति सीयालीसं जोयणसहस्साई दोनि तेवढे जोयणसयाई, एकवीसं च सहिभाए जोयणस्स तिरियं तवंति ' हे गौतम ! एकं योजनशतम् ऊय तापयतः स्वस्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् , अष्टादश योजनशतानि अधस्तापयतः, तथाहि सूर्यात् अष्टसु योजनशतेषु भूतलं वर्तते. भूतलाच्च योजनसहलेऽधोलोकग्रामा भवन्ति, तेषां च सर्वेपासुद्योतनात् , सप्तचत्वारिंशद् योजनसहस्राणि, द्वे त्रिपष्टिः योजनशते त्रिपष्टयधिकं योजनशतद्वयम् एकविंशति च पष्टिभागान् ___ अव गौतम प्रभु ले ऐला पूछते हैं (जंबुद्दीवे ण मते ! दीवे सरिया केवइयं खेत्तं उडूं तवंति, केवइयं खेत्त अहे तवंति, केवड्यं खेत्तं तिरियं तवंति ) हे भदन्त ! जम्बूद्वीप नामके द्वीप में दोनों सूर्य कितने प्रमाण क्षेत्र को ऊपर में तपाते है कितने प्रमाण क्षेत्र को नीचे में तपाते हैं, और कितने प्रमाणक्षेत्र को तिरछे में तपाते हैं ? उत्तर में प्रभु कहते हैं (गोयमा) हे गौतम ! (एगं जोयणलयं उड़ तवंति, अट्ठारसजोषणसयाई, अहे तवंति सीयालीसं जोयणसहरसाइं दोन्नि तेवढे जोयणसए एझवीसंच सद्विभाए जोयणस्स तिरियं तवंति) वे दोनों सूर्य ऊँचे में एक सौ योजन प्रमणक्षेत्र को तपाते हैं, नीचे में आठारह सौ योजन प्रमाणक्षेत्र हो तपाते हैं और तिरछे में ४७२६३ योजन और एक योजन के ६० लागों से ले २१ भागप्रमाणक्षेत्र को तपाते हैं। अपने
गौतम स्वाभान प्रश्न-(जबुद्दीवे णं भंते ! दीवे रिया फेवइयं खेत्त उडूढ' तवति, केवइय खेत्त अहे तवति, केवइयं खेत्त तिरिय तवति ? ) 3 ભદન્ત ! જંબૂદ્વીપ નામના દ્વીપમાં અને સૂર્ય ઉપર કેટલી ઊંચાઈના ક્ષેત્રને તપાવે છે? નીચે કેટલા ક્ષેત્રને તપાવે છે? અને કેટલા તિરછા ક્ષેત્રને તપાવે છે?
___ महावीर प्रभुने। उत्त२-(गोयमा ! ) 3 गीत ! ( एगं जोयणसयं उडूढ तवति, अद्वारस जोयणसयाई अहे तवति, सीयालीसं जोयणसहस्साई होन्नि तेवढे जोयणसए एकवीस चमट्ठिभाए जोयणम्स तिरिय तवति ) ते भन्ने સૂર્ય ઊંચે ૧૦૦ એજન પ્રમાણ ક્ષેત્રને તપાવે છે, નીચે ૧૮૦૦ એજન ક્ષેત્રને તપાવે છે અને ૪૭૨૬૩૨૧૬૦ એજન પ્રમાણ તિરછા ક્ષેત્રને તપાવે છે. પિતાપિતાના વિમાનથી ઉપરના ભાગમાં ૧૦૦ એજન પ્રમાણુ જ તાપક્ષેત્ર છે,