Book Title: Ath Shatkalyanak Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 10
________________ ६१ ] न हेतुभूतेनेति व्याख्येयं । अथ तच्छब्दस्य पूर्व परामर्शित्वादा किं पराम श्यते, इतिचेत् उच्यते यौकालसमयौ भगवताश्रीऋषभदेवस्वामीना अन्यैश्च तीर्थंकरैःश्रीवर्द्धमानस्य षमा च्यवनादीनां कल्याणकानां हेतुत्वेन कथितो तावेवेति ब्रूमः। श्रमणस्त पस्वी समप्रैश्वर्ययुक्तः भगवान् महावीरः कम्म शत्रु विजयादन्वर्थनामा परमजिनः । पंचहत्थुत्तरेत्ति, हस्तस्येवोत्त. रस्यां दिशिवर्तमानत्वात् हस्तोत्तरा, हस्त उत्तरो यासां ता हस्तोत्तरा उत्तराफाल्गुन्यः । बहुबचनं बहुकल्याणकापेक्ष, पंचसु च्यवन १, गर्भापहार २, जन्म ३, दीक्षा ४, ज्ञान ५ कल्याणकेषु, हस्तोत्तरा यस्य स । तथा च्यवनादीनि पंचोत्तराफाल्गुनीषु जातानि । निर्वाणस्य स्वाती।सं जात त्वादिति भावः होत्थत्ति अभवन् ॥ ५-औरभी श्रीतपगच्छके श्रीसोमसुदरसूरिजी वा अन्या चार्यजी कृत श्रीकल्पांतराच्यका पाठ नीचे मजब जानो यथा रोणकालेणमित्यादि, तेण ति-प्राकृत शैलीवशात् तस्मिन् काले चतुर्थारकलक्षण, तस्मिन् समये,यत्रासौ श्रमणो भगवान् महावीरः देवानंदायाः कुक्षौ दशमदेवलोकगत प्रधान पुष्योत्तर विमानादवतीर्णः ॥ पंचकल्याणकानि उत्तरा फाल्गुनि नक्षत्रे जातानि, तद्यथा,श्रीवद्धमानस्वामी हस्तोत्रायां उत्तरा फाल्गुन्यां च्यतः आगतः समुत्पन्नः ।। हस्तोत्तरायां उत्तरा फाल्गुन्यां देवानन्दायाः गर्भात कुक्षेः शक्रादेशात त्रिशला कुक्षौ संक्रामितः ।। हस्तोत्तरायां उत्तरा फाल्गुन्यां भगवान् जातः, ३॥ हस्तोत्तरायां उत्तराफाल्गुन्यां द्रव्यभाव मुंडितो भूत्वा, आगारात गृहवासात निष्क्रम्य अनगारिता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 380