Book Title: Ath Shatkalyanak Nirnay Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 9
________________ [४६. ] तेणं कालेणमित्यादि । तेणंति प्राकृत शैली वशात् तस्मिनकाल वर्तमानावसर्पिण्य.श्चतुर्थारक लक्षणे, एवं तस्मिन् समये तद्विशेषे, यत्रासौ भगवान् देवानंदायाः कुक्षौदशम देव लोकगत पुष्पोत्तर विमानादवतीणः,णशब्दो वाक्यालकारे, अथवा सप्तम्यर्थ आर्षत्वात् तृतीया एवं हतौवा । ततस्तेन कालेन तेनच समय न हेतुभूतेने तिव्याख्येय, अय तच्छब्दस्य पूर्वपरामर्शित्वादत्र किं परा मश्यते, इतिचेत् उच्यते। यौका. लसमयौ भगवता श्रीऋषभस्वामिनाउन्यैश्च तीथः श्रीवर्द्धमानस्य षसां च्यवनादिनां कल्याणकानां हेतुत्वेन कथितौ तावेवेतिब्रमः । श्रमणस्तपस्वी भगवान् समग्रेश्वर्ययुक्तःमहावीरः कर्म शत्रुविजयादन्वर्थनामा चरमजिनः पच हत्थत्तरेति,हस्तस्यैवोत्तरस्यां दिशिवत्तमानत्वात् हस्तोत्तरा, हस्तउत्तरोयासां ता स्तोत्तरा उत्तराफाल्गुन्यः । बहुवचनं बहुकल्याणकापेक्ष, पंचसु च्यवन,गर्मापहार,जन्म,दीक्षा, ज्ञानकल्याणकेषु,हस्ता. तरा यस्य स,तथा च्यवनादीनि पंचोत्तराफाल्गुनी जातान, निर्वाणस्य स्वातौ संभूतत्वादिति भावः, होत्थति अमवन ४-और श्रीतपग के श्रीकुलमंडनमूरिजी कृत श्रीकल्पावचूरिकापाठ नीचे म जब जानो यथा वर्तमान तीर्थाधिपतित्वेनासान्नोपकारित्वात्प्रथमं श्रीवद्धमानस्वामिनश्चरितमचुः।श्रीभद्रबाहुस्वामिपादाः। तेणंकालेमित्यादि तेणति प्राकृतशैलीवशात् तस्मिन्काले वर्तमानावसर्पिण्या श्चतुर्थारक लक्षणे, एव, तस्मिन् समये तद्विशेषे, यत्रासौ भगवान् देवानन्दायाःकुक्ष दशमदेवलोकगतपुष्पोत्तरविनानादवतीर्णः । ण शब्दोवाक्यालंकारे। अथवा सप्तम्यर्थं आर्षत्वात् तृतीय! एवं हतौवा, ततस्तन कालेन तेन च समये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 380