________________
[४६. ] तेणं कालेणमित्यादि । तेणंति प्राकृत शैली वशात् तस्मिनकाल वर्तमानावसर्पिण्य.श्चतुर्थारक लक्षणे, एवं तस्मिन् समये तद्विशेषे, यत्रासौ भगवान् देवानंदायाः कुक्षौदशम देव लोकगत पुष्पोत्तर विमानादवतीणः,णशब्दो वाक्यालकारे, अथवा सप्तम्यर्थ आर्षत्वात् तृतीया एवं हतौवा । ततस्तेन कालेन तेनच समय न हेतुभूतेने तिव्याख्येय, अय तच्छब्दस्य पूर्वपरामर्शित्वादत्र किं परा मश्यते, इतिचेत् उच्यते। यौका. लसमयौ भगवता श्रीऋषभस्वामिनाउन्यैश्च तीथः श्रीवर्द्धमानस्य षसां च्यवनादिनां कल्याणकानां हेतुत्वेन कथितौ तावेवेतिब्रमः । श्रमणस्तपस्वी भगवान् समग्रेश्वर्ययुक्तःमहावीरः कर्म शत्रुविजयादन्वर्थनामा चरमजिनः पच हत्थत्तरेति,हस्तस्यैवोत्तरस्यां दिशिवत्तमानत्वात् हस्तोत्तरा, हस्तउत्तरोयासां ता स्तोत्तरा उत्तराफाल्गुन्यः । बहुवचनं बहुकल्याणकापेक्ष, पंचसु च्यवन,गर्मापहार,जन्म,दीक्षा, ज्ञानकल्याणकेषु,हस्ता. तरा यस्य स,तथा च्यवनादीनि पंचोत्तराफाल्गुनी जातान, निर्वाणस्य स्वातौ संभूतत्वादिति भावः, होत्थति अमवन
४-और श्रीतपग के श्रीकुलमंडनमूरिजी कृत श्रीकल्पावचूरिकापाठ नीचे म जब जानो यथा
वर्तमान तीर्थाधिपतित्वेनासान्नोपकारित्वात्प्रथमं श्रीवद्धमानस्वामिनश्चरितमचुः।श्रीभद्रबाहुस्वामिपादाः। तेणंकालेमित्यादि तेणति प्राकृतशैलीवशात् तस्मिन्काले वर्तमानावसर्पिण्या श्चतुर्थारक लक्षणे, एव, तस्मिन् समये तद्विशेषे, यत्रासौ भगवान् देवानन्दायाःकुक्ष दशमदेवलोकगतपुष्पोत्तरविनानादवतीर्णः । ण शब्दोवाक्यालंकारे। अथवा सप्तम्यर्थं आर्षत्वात् तृतीय! एवं हतौवा, ततस्तन कालेन तेन च समये
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com