Book Title: Anekant 1955 Book 13 Ank 01 to 12
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
किरण ४] मलयकीर्ति और मूलाधार प्रशस्ति
[१११ भृत्यानीतपूर्वोत्तर - दक्षिणपश्चिदिग्नागतुरंगमवाहनाथनन्त- दानशीलगुणाव्या
रोहिणी ॥३० दुक्तमुजागरून्मणिहेमरौप्यप्रभृतिसमस्तप्राभृतावलोकनरंजित पण्यै गैगरूणां च पादपूजाभिरन्वहं। पौरवनितामीयमानसौंदर्यगुणेषुयुनिवहरेषारवद्विगुणितहरिण -
कालं गमयतोरेक्मनयोः कुलमंडनम् । ३१ लोचनकुलांगनागानगर्जद्गमनमहाराजाधिराज-श्रीसुरत्राणश्री
बभूवुः क्रमत फेल-पाल्हू-बीधाख्यमांगजाः । पेरोजशाहिशकराप्रयाणदुन्दुभिस्वनश्रवणभीतकृतांतसेवकगणे
शौचाचारविदां मान्या मार्तडकिरणा इव ॥३२ करटिकपोलहिमवालिस्तमदजलसुरवाहिनीप्रवाहप्लावितरथ्यामरवनितानिवहेम्योमकषानेकनिष्कदुर्वर्णमणिमयजिनप्रासाद - काकलेही च माल्हाही क्रमतो हरिचन्दही। पंक्रितोद्य तिवैजयंतीप्रगुणगणतर्जितान्यदेशजयगोमिनीनि - तेषां ता जानयो नृणां विभांति गृहमेधिनाम ॥३३ कायोल्लसद्वाहेवापीकूपतडागोद्यानावमितानिमिषवल्लभा- मदनेन रतो कांतोपनीता सर्वसुन्दरी। सहसम्मिलितविचित्राभरणभूषितपौरयुवनीपुजकृतगीतनृत्यवा- विभाति पुण्यमान् धीमान हरधूतनयोऽनयोः ॥३४ धरवश्रवणायाततपितविहितपरम्परसंभाषणालापरंजितसर्वदि- मंदोदरी वधूटी च रावणस्यास्य भूभुजः । गा-तपांथसाथैछन्दालंकारातिहासतर्कव्याकरणागमज्योतिपर्व -
जाता मंदोदरी जानिर्देकुंदेवेडिवांगजः ॥३५ चकविद्विबुधजनविवर्यमानसम्यगर्थसाथै यत्र च दोषाकरवं चद्रमसि नान्येषु चतुर्विधदाननिरतेषु जिनपूजा पुरुहूतेषु प्राण
सुतो मंडननामधेयो, जाल्हा द्वितीयो घिरीया तृतीय भृत्सु, दोषाभिलाषो केषु नान्येषु य तादि सप्तव्यसनरहितेषु तुर्यो हरिचंद्र इमे प्रसिद्धा धर्मार्थकामा इव भांति भासः।३६ मन्सु, अकुलीनता तारागणेषु नान्येषु गुरुपितृचरणाराधन- समाचरितानि पुण्यकार्याणि तथा च-स्वर्गापवर्गप्रापतत्परेषु मनुजेपु, वृत्तभंगः काव्येषु न द्वादशवतभूषितंषु कानि लक्ष्मीतनयतनृजापरिणयनाम्युदय-चितारकाणिसर्वसुजश्रावकषु, रोधी व्यसनाभिभूतानां शत्रूणां च द्वारे न कीति- नमनःपोषकानि घृतदुग्धदधिशर्कराक्षसोडवारुद्राक्षाम्बराजातनपात्रेषु याचकजनेषु, दंडो जिन प्रसाद वैजयंतीषु नान्येतरपु- कादलत्रपुत्रत्रयुषवायन-नारंग-जंबीरलकुचबीजपूरककवटकमंडनृपाज्ञाप्रतिपालकेषु साधुषु, पटहेषु मृदंगेषु च बंधः, न कमोदकोदनसूपपूपपक्वाभग्वज्जकमांडीमरूकीघेवर • माठी शिष्टाचारप्रवृत्तेपु मलामात्येषु, हाव-भाव-विलाम-युकानां रभो- मुहाली इघिददीधिगर्भितान्याहारदानानि शुठीमागधिकारूणां, केशकलापेषु भंग न समस्तकरवितारिषु ग्रामदेशेषु, भयाजमोद-हरिद्वाजीरक-मरिचविभीतकधात्रीफलर्तितणीक . विरोधः पंजरेंपु न कुलजानेषु मानवेषु, कुटिलत्वयोगश्चाहिषु भूनिवनिंब-विडंग-पुष्करजटाप्रभृतोन्यौषधदानानितर्कव्याकरणन मप्ततत्वविचारतत्परेषु भव्येषु, भीरूशब्दः करभोरूणां ममा- छंदोलंकारेतिहासागमाचार - भरत-वैद्यकज्योतिषादीनि . जेषु न नान्यप्रवृत्तेषु सौंडीरक्षत्रियपुजेषु ।
पुस्तकदानानि एकेंद्वियादिपंचेंन्द्रियप्रभृति-स्वज नदुर्जनोपर्यअन्यच्च-यवर्णनासु वृहस्पतिरपि नवच्छात्रायने तस्मि- भयदानानि दुकूलचौमकोशेयकासिकचीनमहाचीनाथानि समरपुरप्रख्ये श्रीयोगिनीपुरनिकटनिवासि श्रीपेरोजावादाव्ये वस्त्रदानानि चमरचन्द्रोपक-कमंडुलु-कुडिकादीनि यत्युपकरवरे नगरे निवमद्भिरेतैः।
णानि सयपूगानि मलवणानि मोपस्काराणि सकृपानि सबहुगर्गगोत्रनभश्चन्द्रो व्यंके यद्वारिमाणिके।
मानानियच्छन्यथायोग्यमेवमादीनिदानानिबंदिदजमयाचकजनेभ्यो
मुद्रिकादानानि कंकणा-केयूर-सुवर्णरूप्यप्रभृतिकं यच्छन् कृतश्रीदानैय॑क्कृतनागेशो धीशो लक्ष्म्यास्तु विष्णुवन ।।
शत्रुजयरैवतकयात्रोत्सवः साध्वाचारप्रवृत्तया सुशीलया निरअग्रोत्कान्वये साधुः साधूनामाणिगुणी।
स्तपापाचारया देवशास्त्रगुरूभक्तित्परया रस्या काम इव पर्णो यशोभिरव्यप्रेग्वि धीमानभूदू भुवि ।। ७
रुक्मिण्या विष्णुरिव भवान्या शंभुरिव शच्या पुरुहूत इव नस्य प्रेमवती साध्वी पत्नी 'वीरो' गरीयसी।
प्रभया तपन इव रोहिण्या विधुरिव संपदा नय इन च नया स्त्रैणगुणैरभूत्ख्याता पौलोमीव ? शतक्रतोः ॥२८
पुण्यवस्या काकलेहीति स्वं नाम दपत्या संप्रातः श्रीयोगिनीअनयोरनंतभोगां कुर्वन्तो क्रमशः सुतौ।। परं नाम नगर, सुखेन यातेषु कषुचिहिवसंपु संजातश्रेयोधि खेतलो मदनो जातौ भारतीतनयाविव ।।२६ षणयासत्कर्मनिपुणया विज्ञप्तोंदयत: माधुफेरू स्ववचोभिरिति खेतलो दयिता नाम्ना सरो संपत्समन्विता। म्वामिन् विधीयते श्रीश्रुतपंचम्या उद्यापनमिनीरित श्रन्या

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386