________________
किरण ४] मलयकीर्ति और मूलाधार प्रशस्ति
[१११ भृत्यानीतपूर्वोत्तर - दक्षिणपश्चिदिग्नागतुरंगमवाहनाथनन्त- दानशीलगुणाव्या
रोहिणी ॥३० दुक्तमुजागरून्मणिहेमरौप्यप्रभृतिसमस्तप्राभृतावलोकनरंजित पण्यै गैगरूणां च पादपूजाभिरन्वहं। पौरवनितामीयमानसौंदर्यगुणेषुयुनिवहरेषारवद्विगुणितहरिण -
कालं गमयतोरेक्मनयोः कुलमंडनम् । ३१ लोचनकुलांगनागानगर्जद्गमनमहाराजाधिराज-श्रीसुरत्राणश्री
बभूवुः क्रमत फेल-पाल्हू-बीधाख्यमांगजाः । पेरोजशाहिशकराप्रयाणदुन्दुभिस्वनश्रवणभीतकृतांतसेवकगणे
शौचाचारविदां मान्या मार्तडकिरणा इव ॥३२ करटिकपोलहिमवालिस्तमदजलसुरवाहिनीप्रवाहप्लावितरथ्यामरवनितानिवहेम्योमकषानेकनिष्कदुर्वर्णमणिमयजिनप्रासाद - काकलेही च माल्हाही क्रमतो हरिचन्दही। पंक्रितोद्य तिवैजयंतीप्रगुणगणतर्जितान्यदेशजयगोमिनीनि - तेषां ता जानयो नृणां विभांति गृहमेधिनाम ॥३३ कायोल्लसद्वाहेवापीकूपतडागोद्यानावमितानिमिषवल्लभा- मदनेन रतो कांतोपनीता सर्वसुन्दरी। सहसम्मिलितविचित्राभरणभूषितपौरयुवनीपुजकृतगीतनृत्यवा- विभाति पुण्यमान् धीमान हरधूतनयोऽनयोः ॥३४ धरवश्रवणायाततपितविहितपरम्परसंभाषणालापरंजितसर्वदि- मंदोदरी वधूटी च रावणस्यास्य भूभुजः । गा-तपांथसाथैछन्दालंकारातिहासतर्कव्याकरणागमज्योतिपर्व -
जाता मंदोदरी जानिर्देकुंदेवेडिवांगजः ॥३५ चकविद्विबुधजनविवर्यमानसम्यगर्थसाथै यत्र च दोषाकरवं चद्रमसि नान्येषु चतुर्विधदाननिरतेषु जिनपूजा पुरुहूतेषु प्राण
सुतो मंडननामधेयो, जाल्हा द्वितीयो घिरीया तृतीय भृत्सु, दोषाभिलाषो केषु नान्येषु य तादि सप्तव्यसनरहितेषु तुर्यो हरिचंद्र इमे प्रसिद्धा धर्मार्थकामा इव भांति भासः।३६ मन्सु, अकुलीनता तारागणेषु नान्येषु गुरुपितृचरणाराधन- समाचरितानि पुण्यकार्याणि तथा च-स्वर्गापवर्गप्रापतत्परेषु मनुजेपु, वृत्तभंगः काव्येषु न द्वादशवतभूषितंषु कानि लक्ष्मीतनयतनृजापरिणयनाम्युदय-चितारकाणिसर्वसुजश्रावकषु, रोधी व्यसनाभिभूतानां शत्रूणां च द्वारे न कीति- नमनःपोषकानि घृतदुग्धदधिशर्कराक्षसोडवारुद्राक्षाम्बराजातनपात्रेषु याचकजनेषु, दंडो जिन प्रसाद वैजयंतीषु नान्येतरपु- कादलत्रपुत्रत्रयुषवायन-नारंग-जंबीरलकुचबीजपूरककवटकमंडनृपाज्ञाप्रतिपालकेषु साधुषु, पटहेषु मृदंगेषु च बंधः, न कमोदकोदनसूपपूपपक्वाभग्वज्जकमांडीमरूकीघेवर • माठी शिष्टाचारप्रवृत्तेपु मलामात्येषु, हाव-भाव-विलाम-युकानां रभो- मुहाली इघिददीधिगर्भितान्याहारदानानि शुठीमागधिकारूणां, केशकलापेषु भंग न समस्तकरवितारिषु ग्रामदेशेषु, भयाजमोद-हरिद्वाजीरक-मरिचविभीतकधात्रीफलर्तितणीक . विरोधः पंजरेंपु न कुलजानेषु मानवेषु, कुटिलत्वयोगश्चाहिषु भूनिवनिंब-विडंग-पुष्करजटाप्रभृतोन्यौषधदानानितर्कव्याकरणन मप्ततत्वविचारतत्परेषु भव्येषु, भीरूशब्दः करभोरूणां ममा- छंदोलंकारेतिहासागमाचार - भरत-वैद्यकज्योतिषादीनि . जेषु न नान्यप्रवृत्तेषु सौंडीरक्षत्रियपुजेषु ।
पुस्तकदानानि एकेंद्वियादिपंचेंन्द्रियप्रभृति-स्वज नदुर्जनोपर्यअन्यच्च-यवर्णनासु वृहस्पतिरपि नवच्छात्रायने तस्मि- भयदानानि दुकूलचौमकोशेयकासिकचीनमहाचीनाथानि समरपुरप्रख्ये श्रीयोगिनीपुरनिकटनिवासि श्रीपेरोजावादाव्ये वस्त्रदानानि चमरचन्द्रोपक-कमंडुलु-कुडिकादीनि यत्युपकरवरे नगरे निवमद्भिरेतैः।
णानि सयपूगानि मलवणानि मोपस्काराणि सकृपानि सबहुगर्गगोत्रनभश्चन्द्रो व्यंके यद्वारिमाणिके।
मानानियच्छन्यथायोग्यमेवमादीनिदानानिबंदिदजमयाचकजनेभ्यो
मुद्रिकादानानि कंकणा-केयूर-सुवर्णरूप्यप्रभृतिकं यच्छन् कृतश्रीदानैय॑क्कृतनागेशो धीशो लक्ष्म्यास्तु विष्णुवन ।।
शत्रुजयरैवतकयात्रोत्सवः साध्वाचारप्रवृत्तया सुशीलया निरअग्रोत्कान्वये साधुः साधूनामाणिगुणी।
स्तपापाचारया देवशास्त्रगुरूभक्तित्परया रस्या काम इव पर्णो यशोभिरव्यप्रेग्वि धीमानभूदू भुवि ।। ७
रुक्मिण्या विष्णुरिव भवान्या शंभुरिव शच्या पुरुहूत इव नस्य प्रेमवती साध्वी पत्नी 'वीरो' गरीयसी।
प्रभया तपन इव रोहिण्या विधुरिव संपदा नय इन च नया स्त्रैणगुणैरभूत्ख्याता पौलोमीव ? शतक्रतोः ॥२८
पुण्यवस्या काकलेहीति स्वं नाम दपत्या संप्रातः श्रीयोगिनीअनयोरनंतभोगां कुर्वन्तो क्रमशः सुतौ।। परं नाम नगर, सुखेन यातेषु कषुचिहिवसंपु संजातश्रेयोधि खेतलो मदनो जातौ भारतीतनयाविव ।।२६ षणयासत्कर्मनिपुणया विज्ञप्तोंदयत: माधुफेरू स्ववचोभिरिति खेतलो दयिता नाम्ना सरो संपत्समन्विता। म्वामिन् विधीयते श्रीश्रुतपंचम्या उद्यापनमिनीरित श्रन्या