________________
अनेकान्त
११० ]
पूर्व श्रीसिद्धार्थ क्षोणीशतनूजस्य दुष्टद्विष्टनिकृष्टाष्टाभिः कर्मभिर्निरस्तशर्मभिरतस्य सिद्धस्वरूपप्राप्तेरजस्थानघवतो भगवतः श्रीमहावीरस्य धीरस्य वामचरणकनिष्टकापीडनात् नमस्कारं प्रतिपाद्य दातृणां श्रोतॄणां पात्राणां च मगलासयेsभिमतकार्यसिद्धये स्वस्वगोत्रवृद्धये च त्रिषु केवलिषु पंचसु चतुर्दशपूर्विषु एकादशसु दशपूत्रिषु पंचसु दशांगधारकेषु त्रिष्येगधारकेषु इन्द्रभूति-सुधर्म जन्बू - विष्णुनंदि-मित्रापराजितगोवद्ध नभद्रबाहु विशाखप्रोष्ठिह्मचत्रियजयनागसिद्धार्थष्टति -
-विजय बुद्धिलगंगदेव-धर्मसेन - - नक्षत्र- यश: पाल पाण्डुध्रुवसेनकंसाचार्य सुभद्रयशोभद्र भद्रबाहुष्वातीतेषु मुनिं गत श्रीवद्ध मानजिनेश्वरे वैकांगधारकेषु चतुर्थेन भगवता लोहाचार्येण समुद्भूत ं भगवत्शासनं यतस्ततोस्याशीर्वाद प्रकाषं ॥
शासन शब्देन गृहीता वक्रप्रीवगृदपिच्छाचार्य्यं लोहाचार्यादयो विनबंवरः श्रीदत्त अल्हदत्ताश्चत्वारः । पूर्वांगदेशधराः ऋषयः तेन परमभट्टारकेश्वरेण यत्कृतं तदित्याह
चतुष्पयोधिपर्यन्तां धात्रीं विहरता सता । भूमीशानपि भव्यांश्च जग्मे संबोध्यमुत्तरम् ॥३॥ यतिना येन तेनास्मिश्चक्र े च वटपद्रकं । वागडाख्यां दधाने स्वं संधं वागडसंज्ञकम् ॥४॥ तस्यान्वये यतीशानास्तपतर्जितचित्तजाः । श्रद्वल्लादयोऽभूवन श्रुतसागरपारगाः ॥५॥ तेषां नामानि वच्मीतः श्रुणु भद्र महान्वय । भद्रो भद्रस्वभावश्च धरसेनो यतीश्वरः ॥६ भूतबली पुष्पदन्ता जिनपालितयोगिराट । समन्तभद्रो धीधर्मा सिद्धसेनो गणामणी ॥७ देवसूरिः वज्रसूरिर्महासेनो मुनीश्वरः । रविषेणो गुणाधारः षडंगांगोपदेशकः ॥८ कुमारेशः प्रभाचन्द्रोऽकलको यमिनां विभुः । सिंहनिष्क्रीडितं तेपे तपः कल्मषसूदनम् ॥ वीरसेनामितसेनी जिनसेनो दयार्द्रधीः । मुनींद्र वासवसेनश्च रामसेनो यशोधनः ॥ १० मुनिर्माधवसेनश्च धर्मसेनो जितेन्द्रियः । यतीन्द्रोर्विजयसेनस्तु जयसेनोऽत्र तत्त्ववित् ॥११ सिद्धान्तनीरघेः पारं प्राप्नो दिग्वाससां पतिः । सिद्धसेनो गणींद्रेशो धृतसद्व्रतकौशलः ||१२ ततो विजयसेनोऽपि लाडवागडसंघपः । ख्यातः संभवसेनोऽभूद्दामसेनो दयापरः ||१३ केशवचरित्रसेनौ त्रैलोक्यस्थितिदेशकौ ।
[ वर्ष १३
ततो महेन्द्रसेनोपि विख्यातस्तपसां निधिः ॥१४ मुनीन्द्रोऽनंत कीर्तिस्तु धुर्यो विजयसेनकः । जयसेनो गणाध्यओ वादिशुन्डालकेशरी ।। १५ प्रमाण -नय-निक्षेप र्हेत्वाभासादिभिः परैः । बिजेता वादिवृन्दस्य सेनः केशवपूर्वकः ||१६ चरित्रसेनः कुशलो मीमांसावनितापतिः । वेद-वेदांगतत्त्वज्ञो योगी योगविदांवरः ॥ १७ तस्य पट्टे बभूव श्रीपद्मसेनो जितांगभूः । स्मयुक्त सरस्वत्या विरुदं यस्य भासते ||१८ तत्पट्टे व्योमतारेशः संसृतेर्धर्मनाशकृत् । तपसा सूर्यवर्चस्को यमिनां पदमुत्तमम् ॥ १६ प्राप्तः करोत्वेते त्रिभुवनोत्तर कीर्तिभाक् । कल्याणं सम्पदः सर्व्वाः सर्व्वामरनमस्कृताः ॥ २० श्रीधर्म कीर्तिभुवने प्रसिद्धिस्तत्परत्नाकर चंद्ररोचिः । घट तर्कवेत्ता गतमानमायक्रोधारिलो भोऽभवदन्त्रपुण्यः।।२१ तस्य पादसरोज गुणमूर्तिर्विचक्षणः । मलयोत्तरकोर्तिर्वा मुदं कुर्यादिगम्बरः ॥ २२
कीर्तिगुणज्येष्ठो ज्येष्ठो मत्तः कुशाप्रधीः । धर्मध्यानरतः शान्तो दान्तः सूनृतवाग्यमी ॥२३ ततोऽनुजो मुनींद्रस्तु सहस्रोत्तर कीर्तियुक् । गुर्जरीं जगतीं श स्तो द्वौ यती महिमोदयौ ॥२४ वयं त्रयोऽपि धीमन्तः साधीयांसो निरेनसः । धर्मकर्तर्भगवतः शिष्या इव रवेः करः ॥२५ एते ध्यानाग्निप्रदग्धकर्मकांतारा: संबोधितानेक चमापालनिकुरंबकृत सेवावताराः तर्कन्या करणेतिहासच्छंदोलं कारागमवाग्नदीप्रौदप्रवाहोच्छलितमिलितसूक्ष्ममीकर सेकसुखितगात्राः - अनवरतसप्ततत्वविचारामृतास्वादाला कनाल्लब्धस्वर्गर्मोक्षलक्ष्मीदक्षवनिताकरावलंबनाश्लेष सम्मानितसौख्या तिशायतपुण्यपवित्राः श्रब्याजधर्मोपदेशदातारो वीरवत् संसृतेस्त्रातारः संग्रामाशुशुणिनदी दायताष्ट महामयमृगतिरिक्षचित्रकायव्या घोरिंगा - जरानेकेपस ( प ) त्नं पश्यतो हरारिमारिविषाभिचार करटितुरंगमगोमहिषनिरस्ताशस्तभया भव्यजनोपरि विहितकृपा समुदयाः मंगल यशः श्र ेयः सौभाग्यमूर्तयोऽर्हद्वल्लादयः श्रीधर्मकीत्यंता मुनिपाः सकृपा ॥ प्रन्थदातृप्रशस्ति
अथ दातृतॄणामन्वयः सह नगरवर्णनेन व्याख्यायते । श्रनेकits- गुर्जर -मालव- महाराष्ट्र-द्वारसमुद्र-तिलगांगवगकालिंग- पंचाल -मगधांध वरुण-लाट कर्णाटक- जनपदायातभू-भृन्द