Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 382
________________ उद्देशक : २, मूलं ६१. [भा. १३११] ३८१ संवच्छरंमितईए, तंसव्वं पव्वाइयंतस्स ।। वृ-यः पूर्वपश्चाद्वाचार्यपदस्थापनातः उद्दिष्टंसचितमचित्तंवा शिष्येतृतीयेसंवत्सरेभवतिसम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतगुरोराभवति, एष सप्तमो विभागः ।। [भा.१३१२] पूवुद्दिढतस्स पच्छुद्दिढ़ पवाययंतस्स । संवच्छरंमि पढमेतं सिस्सिणी एउसच्चित्तं ।। वृ-आचार्यपदस्थापनातः पूर्वमुद्दिष्टंसचित्तमवित्तंवा प्रथमे संवत्सरे शिष्यिण्याः शिष्याया भवति संपद्यते, तत्सर्वं तस्याः शिष्याया आभवति, एषो अकष्टमो विभागः । यत्पुनराचार्यपदस्थापनातः पश्चादुद्दिष्टंसचित्तादिकंप्रथमे संवत्सरेशिष्यायाः सम्पद्यते । तत्सर्वंप्रवाचयतोऽधिकृतस्य गुरोराभाव्यम् एष नवमो विभागः ।। [भा.१३१३] पुव्वं पच्छुद्दिट्ट सिस्सीए उजंतुसचित्तं । ___ संवच्छरंमि बितिएएतंसव्वं पवाययंतस्स ।। वृ- पूर्व पश्चाद्वा यदुद्दिष्टं सचित्तमचित्तं वा द्वितीये संवत्सरे शिष्यायाः सम्पद्यते तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोः एष दशमी विभागः ।। [भा.१३१४] पुव्वं पच्छुद्दिद्धं पडिच्छयाए उसंतिसच्चित्तं । संवच्छरंमि एठमेतंसव्वंपवाययंतस्स ।। वृ-पूर्वपश्चाद्वायदुद्दिष्टंसचित्तमुपलक्षणमेतदचित्तंवा प्रथमे वर्षेप्रतीच्छिक्याः शिष्याः सम्पद्यते। तत्सर्वं प्रवाचयतोऽधिकृतस्य गुरोरेष एव न्यायो द्वितीयादिष्वपि संवत्सरेषूक्ताः एकादशापि विभागाः साम्प्रतमुपसंहारमाह[भा.१३१५] जम्हा एतेदोसा दुविहे अपरिक्खएउठवियंमि । तम्हाउठवेयव्वोकमेणिमेणंतु आयरिओ।। वृ-द्विविधेप्यपाक्षिके श्रुतपक्षरहिते प्रव्रज्यापक्षरहिते चेत्यर्थः । स्थापिते चाचार्ये यस्मादेते अनन्तरोदिता दोषास्तस्मादनेनान्तरोदितेन पढमासतितइयंभंगमित्यादिलक्षणेनक्रमेणस्थापयितव्य आचार्य इति । अथ प्रथमभङ्गवर्ती केन विधिना स्थापयितव्यः । उच्यते[भा.१३१६] एयस्सेग दुगाही निप्फणा तेसिंबंधइदिसातो । संपुच्छणउलोयणदाने मिलिएणदिटुंतो ।। वृ-एतस्य प्रथमभङ्गवर्तिनः स्थापिताचार्यस्यएकद्विकादयः एकद्वित्रिचतुरादयः शिष्याः निष्पन्नाः भवन्ति । ततस्तेषां दिशआचार्यत्वमुपाध्यायत्वं चेत्यर्थः बध्नाति तथायोऽसावाचार्यैः सन्दिष्टो यथैव सूत्रतो अर्थतश्च निर्माप्याचार्यपदे स्थापनीय स्तस्य स्थापितगणधरेणाचार्यपदे स्थापितस्य शिष्याणां विप्रतारणार्थं सम्प्रच्छनं परैरुदन्तवहनमवलोकनं साक्षात्समीपंगत्वा संयमयात्रा निर्वहन् प्रच्छनं दानं वस्त्रपात्रादेः एतेषांसमाराहोद्वन्द्वः । तस्मिन्नपिकृतेविपरिणामाभावेमिलितेनगोपालद्वयमिलनेन दृष्टान्तो वक्तव्योद्वयोर्गोपालयोर्मिलितयोः प्रभूताधनवृद्धिरभूत्तथायुष्माकमस्माकंच मिलितानां विहरतांभूयान् ज्ञानादिलाभो भवतीति मिलितैर्विहर्तव्यमिति । ।साम्प्रतमेनामेव गाथां विवरीषुरिदमाह[भा.१३१७] गीयमगीया बहवोगीवत्थ सलक्खणा उजे तत्थ । तेसिं दिसाउदाउं वियरति सेसे जहरिहंतु ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482