Book Title: Agam Suttani Satikam Part 21 Vyavahara
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 451
________________ ४५० व्यवहार - छेदसूत्रम्-१-३/८७ स्वदेशेऽकृत्यसेवी चतुर्थो विहारभूमौ स्वविहारभूमावकार्यसेवी पंचमो निक्षिप्तगणः कृतयोगी कृतयतनायोगोऽपिसन्स्वदेशेभवत्यकार्यसेवी । तथाचाह-जइसेवंतीत्यादि । पञ्चाप्यकरणमकरणीयं मैथुनमित्यर्थः सेवन्तेपञ्चापिपञ्चानामपिआचार्यादिपदानां बाह्याभवंति एतदेवाह[भा.१६२९] आयरियमाइआणं, पंचण्हंजज्जियअनरिहाऊ । चउगुरुसत्तरतादि, जाव आरोवणा धरते ।। वृ-पंचापिपदानां-यावज्जीवमनहर्हाःचउगुरुयइत्यादि ।यदिपुनस्तेषामनर्हाणामपियोगणंनिसृजति तेषामन्यतमो वा यो धारयति तदा तस्योभयस्यापि सप्तरात्रं तस्मिन् गणंधारयति आरोपणं प्रायश्चित्तं चत्वारोगुरुकाः, आदिशद्वादन्यसप्तदिनातिक्रमेषट्गुरु ।सत्तरतारियाव आरोपणधरेतेआचार्यादीनां पञ्चानामपि पदानां यावज्जावलघुकस्ततोऽन्यसप्तदिवसातिक्रमे षट्गुरुकच्छेद एतावता कालेन यदि पर्यायो न च्छिन्नस्ततस्त्रिचत्वारिंशत्तमे गणं निस्रष्टुर्धारयतश्च प्रायश्चित्तं चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितमेव तदारोपणमिति । [भा.१६३०] अहव अक्खित्तगणाइएसुचउसुंपिसोलसउभंगो। चरमे सुत्तानिवातोजावज्जिय अनरिहासेसा ।।। वृ- अथवेति प्रकारान्तरे अनिक्षिप्तगणोऽकृतयोगी जन्मतः स्वदेशेऽकृतसेवी विहारभूमावकृत्यकारीत्येवंरूपेषु चतुर्षु पदेषु षोडशभङ्गस्ते च प्रस्तारतोऽमी अमीषां षोडशानां भङ्गानां मध्ये यश्चरमो भङ्ग स्तत्र सूत्रनिपातः । भिक्षुसूत्रस्य निक्षिप्तसूत्रद्वयस्य चावकाशः शेषाः पुनः पञ्चदशस्वपि भङ्गेषु वर्तमानायावज्जीवमनर्हाः । मू. (८८) भिक्खू बहुस्सुए बब्भागमे बहुस्सो बहु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावजीवी जावज्जीवाए-(जाव) धारेत्तएवा । मू. (८९)गणावच्छेइए (जाव) धारेतएवा। मू. (९०)आयरिय उवज्जाएजावधारेत्तएवा। मू. (९१) बहवे भिक्खुणो बहुस्सुया बब्भागमा बहुसो (जाव) नवरंतेसिंतस्सधारेत्तए। मू. (९२) बहवे गणावच्छेइया (जाव) धारेतए वा। मू. (९३) बहवे आयरिय उवज्झाया (जाव) धारेत्तवा। मू. (९४) बहवे भिक्खुणो बहवेगणावच्छेइया बहवे आयरिय उवज्झाया (जाव) धारेतएवा। वृ-सूत्रसप्तकं अथास्य सूत्रस्य पूर्वसूत्रैः सह सम्बन्धमाह[भा.१६३१] वय अतियारेपगते अयमविअन्नो उतस्स अइयारो । इत्तिरियमत्तं वा वृत्तंइदमावकहियंत ।।। वृ-पूर्वसूत्रेषुव्रतस्य ।मैथुनविरत्वादेरतिचारः प्रकृतोऽधिकृतोऽयमपिचान्यस्तस्यव्रतस्यातिचारः इतितत्प्रतिपादनार्थमिदंसूत्रसप्तकं अथवा पूर्वसूत्रेषुत्रीणिसंवत्सराणियावदाचार्यत्वादीनिन कल्पन्ते इति वचनादित्वरमपात्रमुक्तमिदं पुनः सूत्रसप्तकेनाभिधीयमानमपात्रं यावत्कथितं बहुशो यावज्जीवमाचार्यत्वादीनि कल्पन्त इति वक्ष्यमाणात् । [भा.१६३२] अहवा एगहिगारो उद्देसो तइओ उववहारो । केरिसितो आयरिओठविज्जइकेरिसो नेति ।। वृअथवेति सम्बन्धस्य प्रकारान्तरोपदर्शने व्यवहारे तृतीयोद्देशकाधिकारे यथा कीदृशः आचार्यः स्थाप्यते, । कीदृशो न तत्र यादृशः स्थाप्यो यादृशश्चन स्थाप्यः तादृश उक्तो मयन्यो न स्थाप्यत इति प्रतिपादनार्थमेपसूत्रसप्तकारंभः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482