Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 439
________________ ३८० वियाहपण्णत्तिसुत्तं [स०८ उ०९ ८. सादीयवीससाबंधे णं भंते ! कतिविहे पण्णत्ते १ गोयमा ! तिविहे पण्णत्ते, तं जहा-बंधणपञ्चइए भायणपञ्चइए परिणामपञ्चइए। ९. से किं तं बंधणपञ्चइए ? बंधणपञ्चइए, जं णं परमाणुपुग्गला दुपएसिय-तिपएसिय-जाव-दसपएसिय-संखेजपएसिय-असंखेजपएसिय-अणंतपएसि५ याणं खंधाणं वेमायनिद्धयाए वेमायलुक्खयाए वेमायनिद्ध-लुक्खयाए बंधणपञ्चइएणं बंधे समुप्पज्जइ जहन्नेणं एकं समयं, उक्कोसेणं असंखेनं कालं । से तं बंधणपञ्चइए। १०. से किं तं भायणपञ्चइए ? भायणपञ्चइए, जं णं जुण्णसुरा-जुण्णगुल-जुण्णतंदुलाणं भायणपञ्चइएणं बंधे समुप्पजइ जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं संखेज कालं। से तं भायणपञ्चइए। १. ११. से किं तं परिणामपञ्चइए १ परिणामपञ्चइए, जं णं अब्भाणं अब्भ रुक्खाणं जहा ततियसए (स० ३ उ० ७ सु. ४ [५]) जाव अमोहाणं परिणामपच्चइएणं बंधे समुप्पज्जइ जहन्नणं एवं समयं, उक्कोसेणं छम्मासा। से तं परिणामपञ्चइए। से तं सादीयवीससाबंधे। से तं वीससाबंधे। [सु. १२-१२९. पयोगबंधस्स वित्थरओ परूषणा] [सु. १२. पयोगबंधस्स भेय-पभेयपरूवणा] १२. से किं तं पयोगबंधे ? पयोगबंधे तिविहे पण्णत्ते, तं जहाअणाईए वा अपज्जवसिए १, सादीए वा अपज्जवसिए २, सादीए वा सपज्जवसिए ३। तत्थ णं जे से अणाईए अपज्जवसिए से णं अट्ठण्डं जीवमज्झपएसाणं । तत्थ वि णं तिण्हं तिण्इं अणाईए अपज्जवसिए, सेसाणं साईए। तत्थ णं जे से सादीए २० अपज्जवसिए से णं सिद्धाणं । तत्थ णं जे से साईए सपज्जवसिए से णं चउविहे पण्णते, तं जहा-आलावणबंधे अल्लियावणबंधे सरीरबंधे सरीरप्पयोगबंधे। १. “भाजनम्-आधारः" अवृ०॥ २. “परिणामः-रूपान्तरगमनम्" अवृ०॥ ३. 'पुग्गले लिखितप्रतिपाठभेदः ॥ १. एतद्वयाख्याऽनन्तरं वृत्तौ चूर्णिकार-प्राचीनटीकाकारव्याख्ययोः सुगमत्व-दुर्गमत्वनिर्देशोऽस्ति, तद्यथा-"इति चूर्णिकारव्याख्या, टीकाकारव्याख्या तु दुरवगमत्वात् परिहृतेति" ॥ ५. आलाप्यते-आलीनं क्रियते एभिरित्यालापनानि-रज्ज्वादीनि, तैः बन्धः तृणादीनाम् आलापनबन्धः" अवृ०॥ ६. “अल्लियावणं-द्रव्यस्य द्रव्यान्तरेण श्लेषादिनाऽऽलीनस्य यत् करणम् , तद्रूपो यो बन्धः" अवृ०॥ ७. “समुद्धाते सति यो विस्तारित-संकोचितजीवप्रदेशसम्बन्धविशेषवशात् तैजसादिशरीरप्रदेशानां संबन्धविशेषः स शरीरबन्धः । शरीरिबन्ध इत्यन्ये" अवृ०॥ ८. “शरीरस्य औदारिकादेः यः प्रयोगेण-वीर्यान्तरायक्षयोपशमादिजनितव्यापारेण बन्धः-तत्पुद्गलोपादानम् , शरीररूपस्य वा प्रयोगस्य यो बन्धः स शरीरप्रयोगबन्धः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548