Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 494
________________ सु० २२-२३] नेरइयपवेसणगपरूवणा सत्तह वि भाणियव्वो, नवरं एक्केको अब्भहिओ संचारेयव्वो जाव छक्क्गसंजोगो । अहवा दो सक्कर • एगे वालुय० जाव एगे असत्तमाए होज्जा । अहवा एगे रयण० एगे सक्कर ० १।१७१६' । जाव एगे असत्तमाए होजी ५ २३. अड्ड भंते! नेरतिया नेरइयपवेसणए णं पविसमाणा ० पुच्छा । गंगेया ! रयणप्पभाए वा होज्जा जाव असत्तमाए वा होज्जा ७ । अहवा १+७ एगे रयण० सत्त सक्करप्पभाए होज्जा १ । एवं दुया - संजोगो जाव छक्कसंजोगो य जहा सत्तण्हं भणिओ तहा अट्ठण्ह वि भणियव्वो, १५- १।२।२ । २ । १६ – २।२।१।२। १७- १।२।३।११ एतैर्विंशतिभिर्विकल्पैः सह निरयरूपसप्तपदचतुष्कसंयोगजन्यानां पञ्चत्रिंशत्सङ्ख्यकभङ्गानां गुणकारे सप्त शतानि भङ्गानां भवन्ति ७०० ॥ ७. पञ्चसंयोगे सप्तसङ्ख्यायाः स्थापना एवम् - १+१+१+१+ ३ । अत्र एतेषामङ्कानां पूर्वापरचालने पञ्चदश विकल्पा बोध्याः । एतैः पञ्चदशभिः विकल्पैः सह निरयरूपसप्तपदपञ्चकसंयोगजन्यानामेकविंशतिसंख्यकविकल्पानां गुणकारे त्रीणि शतानि पञ्चदशोत्तराणि भङ्गानां भवन्ति ३१५॥ १८- १।३।२।१। १९ – २।११३।१। २० – ३ । १ ।२।१। ८. षट्कसंयोगे सप्तसङ्ख्यायाः स्थापने षड् विकल्पा भवन्ति, तद्यथा - १+१+१+१+ १+२। १+१+१+१+२+१। 9+9+9+3+9+91 9+9+2+9+9+ १। १+२+१+१+१+१। २+१+१+१+१+१। एतैः षडभिर्विकल्पैः सह निरयरूप सप्तपदषट्कसंयोगजन्यानां सप्तानां विकल्पानां गुणकारे द्विचत्वारिंशद् भङ्गा जायन्ते ४२ ॥ १. सप्तसंयोगे सप्तसङ्ख्यास्थापना एवम् - १ । १ । १ । १ । १ । १ । १ । असौ सप्तसांयोगिक एको भङ्गः ॥ २. एवं सप्तानां नैरयिकाणां नरकप्रवेशन के एकसंयोगे ७, द्विक्संयोगे १२६, त्रिसंयोगे ५२५, चतुष्कसंयोगे ७००, पञ्चकसंयोगे ३१५, षट्कसंयोगे ४२, सप्तसंयोगे १, भङ्गाः । सर्वमिलने १७१६ भङ्गाः ॥ ३. एते एकसंयोगे सप्त भङ्गाः ॥ ४. द्विक्संयोगे १+७। २+६ । ३+५। ४÷४।५+३। ६+२। ७+१। इत्येवं सप्त विकल्पाः । एभिः सप्तभिर्विकल्पैः सह नैरयिकरूपसप्तपदद्विकसंयोगजन्यानामेकविंशतिविकल्पानां गुणकारे १४७ भङ्गाः । त्रिकसंयोगे १+१+६। १+२+५। १+३+४। १+४+३। १+५+२। १.+६+१। ६+१+१। ५+२+१। २+१+५। २+२+४। २+३+३। ३+२+३। ३ +४+१। ३+३+२। ५+१+२ । इत्येवमेकविंशतिविकल्पैः सह २+४+२। २+५+१। ३+१+४ । ४+२+२। ४+३+१। ४+१+३। Jain Education International ४३५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548