Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 533
________________ वियाहपण्णत्तिसुत्तं . [स०९ ३० ३३ जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता छत्तादीए तित्थगरातिसए पासइ, पासित्ता पुरिससहस्सवाहिणिं सीयं ठवेइ, ठवित्ता पुरिससहस्सवाहिणीओ सीयाओ पचोरुहइ। ___७८. तए णं तं जमालिं खत्तियकुमारं अम्मा-पियरो पुरओ काउं जेणेव ५ समणे भगवं महावीरे तेणेव उवागच्छइ तेणेव उवागच्छित्ता, समणं भगवं महा.वीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवं खलु भंते ! जमाली खत्तियकुमारे अम्हं एगे पुत्ते इठे कंते जाव किमंग पुण पासणयाए १ से जहानामए उप्पले इ वा पउमे इ वा जाँव सहस्सपत्ते इवा पंके जाए जले संवुड्ढे णोवलिप्पति पंकरएणं णोवलिप्पइ जलरएणं एवामेव जमाली वि खत्तियकुमारे कामेहिं जाए भोगेहिं संवुड्ढे णोवलिप्पइ कामरएणं णोवलिप्पइ भोगरएणं णोवलिप्पइ मित्त-णाइ-नियग-सयणसंबंधि-परिजणेणं, एस णं देवाणुप्पिया! संसारभउविग्गे, भीए जम्मण-मरणेणं देवाणुप्पियाणं अंतिएँ मुंडे भवित्ता अगाराओ अणगारियं पव्वयइ, तं एयं णं देवाणुप्पियाणं अम्हे सीसभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया सीसभिक्खं । ७९. तए णं समणे भगवं महावीरे तं जमालिं खत्तियकुमारं एवं वयासी१५ अहासुहं देवाणुप्पिया ! मा पडिबंधं । ८०. तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्टतुढे समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमइ, अवकमित्ता सयमेव आभरण-मल्लालंकारं ओमुयइ । ८१. तते णं से जमालिस्स खत्तियकुमारस्स माया हंसलक्खणेणं च्छमाणे......अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते-कंदर-दरि-कुहर-विवर-गिरि-पायारऽद्यालचरिय-दार-गोउर-पासाय-दुवार-भवण-देवकुल-आरामुजाण - काणण-सभ-पएसे प्रतीतार्थश्चायम् , पडिसुयासयसहस्ससंकुले करेमाणे करेमाणे..., हयहेसिय-हत्थिगुलुगुलाइअ-रहघणघणाइयसदमीसएणं महया कलकलरवेण य जणस्स सुमहुरेणं पूरतो अंबर, समंता सुयंधवरकुसुमचुण्णउविद्धवासरेणुमइलं णभं करेंते..., कालागुरु-पवरकुंदुरुक्क-तुरुक्क-धूवनिवहेण जीवलोयं इव वासयंते..., समंतओ खुभियचक्कवालं..., पउरजण-बाल-बुड्ढपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करेंते......खत्तियकुंडग्गामस्स नयरस्स मज्झंमज्झेणं ति शेषं तु लिखितमेव आस्ते इति" अवृ०, व्याख्यातश्चायं वर्णकः अवृत्तौ। औपपातिकसूत्रस्य ३१-३२ सूत्रयोरयम् वर्णको द्रष्टव्यः, पत्र ६८-७५, तत्र पाठान्तराण्यपि विद्यन्ते ॥ १. “इह यावत्करणादिदं दृश्यम् -कुमुदे इ वा नलिणे इ वा सुभगे इ वा सोगंधिए इ वा इत्यादि एषां च भेदो रूढिगम्यः" अवृ० ॥२. “कामलक्षणं रजः कामरजस्तेन कामरजसा, कामरतेन वा-कामानुरागेण" अवृ० ॥३. अंतियं ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548