Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 541
________________ ४८२ _ वियाहपण्णत्तिसुत्तं स० ९ उ० ३४ संसारं अणुपरियट्टित्ता ततो पच्छा सिज्झिहिति जाव अंतं काहिति' । सेवं भंते ! सेवं भंते ! ति० ॥ जमाली समत्तो ॥९. ३३ ॥ [चउत्तीसइमो उद्देसो ‘पुरिसे'] | [सु. १. चोत्तिसइमुद्देसस्सुवुग्धाओ] १. तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वदासी[सु. २-६. पुरिस-आस-हत्थिआइ-अन्नयरतसपाण-इसिहणमाणे पुरिसे तदण्णजीघहणणपरूषणा] २. [१] पुरिसे णं भंते ! पुरिसं हणमाणे किं पुरिसं हर्णति, नोपुरिसं १० हणति ? गोयमा ! पुरिसं पि हणति, नोपुरिसे वि हणति । [२] से केणटेणं भंते ! एवं वुच्चइ 'पुरिसं पि हणइ, नोपुरिसे वि हणइ'१ गोतमा! तस्स णं एवं भवइ-'एवं खलु अहं एगं पुरिसं हणामि' से णं एगं पुरिसं हणमाणे अणेगे जीवे हणइ । से तेणटेणं गोयमा ! एवं वुच्चइ 'पुरिसं पि हणइ नोपुरिसे वि हणति'। ३. [१] पुरिसे णं भंते ! आसं हणमाणे किं आसं हणइ, नोआसे वि हणइ ? गोयमा ! आसं पि हणइ, नोआसे वि हणइ। [२] से केणद्वेणं १ अट्ठो तहेव। ४. एवं हत्थिं सीहं वग्धं जाव चिल्ललग। ५. [१] पुरिसे णं भंते ! अन्नयरं तसपाणं हणमाणे किं अन्नयरं तसपाणं २० हणइ, नोअन्नयरे तसे पाणे हणइ ? गोयमा ! अन्नयर पि तसपाणं हणइ, नोअन्नयरे वि तसे पाणे हणइ। १. “अथ भगवता श्रीमन्महावीरेण सर्वज्ञत्वादमुं तद्वयतिकरं जानताऽपि किमिति प्रव्राजितोऽसौ ? इति उच्यते, अवश्यम्भाविभावानां महानुभावैरपि प्रायो लवयितुमशक्यत्वाद् इत्थमेव वा गुणविशेषदर्शनात् । अमूढलक्षा हि भगवन्तोऽर्हन्तो न निष्प्रयोजनं क्रियासु प्रवर्तन्ते इति" अवृ०॥ २. "छणइ त्ति कचित् पाठः; क्षणधातोहिँसार्थत्वात्" अवृ०॥ ३. “नोपुरिसं हणइ त्ति पुरुषव्यतिरिक्तं जीवान्तरं हन्ति" अवृ०॥ ४. °णं जाव नोपुरिसे ला १॥५. लगं। एते सव्वे वि एक्कगमा। ६. [७] पुरिसे ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 539 540 541 542 543 544 545 546 547 548