Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 539
________________ वियाहपण्णत्तिसुत्तं [स०९ ३० ३३ अंतेवासी कुसिस्से जमाली णामं अणगारे, से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए ? कहिं उववन्ने ? गोयमा दि समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खलु गोयमा ! ममं अंतेवासी कुंसिस्से जमाली नामं अणगारे से णं तदा मम एवं आइक्खमाणस्स ४ एयमटुंणो सद्दहइ णो पत्तियइ ५ णो रोएइ, एयम असद्दहमाणे अपत्तियमाणे अरोएमाणे दोचं पि ममं अंतियाओ आयाए अवकमइ, अवक्कमित्ता बहूहिं असन्भावुब्भावणाहिं तं चेव जाव देवकिब्बिसियत्ताए उववन्ने । [सु. १०४-९. देवकिब्धिसियाणं भेय-ठाण-उवधायहेउ-अणंतरगइपरूवणा] १०४. कतिविहा णं भंते ! देवकिब्बिसिया पण्णत्ता ? गोयमा ! तिविहा १० देवकिब्बिसिया पण्णत्ता, तं जहा–तिपलिओवमट्टिईया, तिसागरोवमट्टिईया, तेरससागरोवमट्टिईया। १०५. कहि णं भंते! तिपलिओवमद्वितीया देवकिब्बिसिया परिवसंति ? गोयमा ! उप्पिं जोइसियाणं, हिडिं सोहम्मीसाणेसु कप्पेसु, एत्थ णं तिपलिओवमट्टिईया देवकिब्बिसिया परिवति । १०६. कहि णं भंते ! तिसागरोवमट्टिईया देवकिब्बिसिया परिवसंति ? गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं, हिडिं सणंकुमार-माहिदेसु कप्पेसु, एत्थ णं तिसागरोवमट्टिईया देवकिब्बिसिया परिवसंति । १०७. कहि णं भंते ! तेरससागरोवमट्टिईया देवकिब्बिसिया देवा परिवसति १ गोयमा ! उप्पिं बंभैलोगस्स कप्पस्स, हिडिं लंतए कप्पे, एत्थ णं २० तेरससागरोवमट्टिईया देवकिब्बिसिया देवा परिवति । १०८. देवकिब्बिसिया णं भंते ! केसु कम्मादाणेसु देवकिब्लिसियत्ताए उववत्तारो भवंति ? गोयमा ! जे इमे जीवा आयरियपडिणीया उवज्झायपडिणीया कुलपडिणीया गणपडिणीया, संघपडिणीया, आयरिय-उवज्झायाणं अयसकरा अवएणकरा अकित्तिकरा बहुहिं असम्भावुब्भावणाहि मिच्छत्ताभिनिवेसेहि य अप्पाणं च १. कुसीसे ला १॥ २. गोयमा ई समणे ला १। 'गौतमः आदि:-आदिभूतो यस्य श्रमणस्य स गौतमादिश्रमणः' इत्येवमेतत्पदं व्याख्यातं श्रीमलयगिरिसूरिमी राजप्रश्नीयादिवृत्तौ। तत्तत्स्थाने अस्य पदस्य तैरेव सूरिभिः कृता अन्याऽन्या व्याख्या पूर्वमेव सूचिता ॥ ३. कुसीसे ज° ला १। ४. बम्हलो' ला ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 537 538 539 540 541 542 543 544 545 546 547 548