Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 536
________________ ४७७ सु० ८७-९७] जमालिस्स भगवंतवयणे विपरिणामणा [सु. ९३-९७. उप्पन्नरोगायंकस्स जमालिस्स संथारगकरणपण्हुत्तरगय _ 'कडेमाणकड'विसइया विपरिणामणा] ९३. तए णं से जमाली अणगारे वेयणाए अभिभूए समाणे समणे णिग्गंथे सद्दावेइ, सद्दावेत्ता एवं वयासी-तुब्भे णं देवाणुप्पिया! मम सैज्जासंथारंग संथरेह। ९४. तए णं ते समणा णिग्गंथा जमालिस्स अणगारस्स एयमढे विणएणं पडिसुणेति, पडिसुणेत्ता जमालिस्स अणगारस्स सेज्जासंथारगं संथति। ९५. तए णं से जमाली अणगारे बलियतरं वेदणाए अभिभूए समाणे दोचं पि समणे निग्गंथे सद्दावेइ, सद्दावित्ता दोचं पि एवं वयासी-ममं गं देवाणुप्पिया ! सेजासंथारए किं कडे १ कजइ ? तए णं ते समणा निग्गंथा जमालिं १० अणगारं एवं वयासी–णो खलु देवाणुप्पियाण सेज्जासंथारए कडे, कजति । [सु. ९६-९७. 'चलमाण-चलिय' आइभगवंतषयणविरुद्धाए जमालिकयाए परूषणाए केसिंचि जमालिसिस्साणमसद्दहणा भगवंतसमीवगमणं च] ९६. तए णं तस्स जमालिस्स अणगारस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-जं णं समणे भगवं महावीरे एवं आइक्खइ जाव एवं परवेइ- १५ 'एवं खलु चलमाणे चलिए, उदीरिजमाणे उदीरिए जाव निजरिजमाणे णिज्जिण्णे' तं णं मिच्छा, इमं च णं पञ्चक्खमेव दीसइ सेन्जासंथारए कन्नमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं सेज्जासंथारए कन्जमाणे अकडे संथरिजमाणे असंथरिए तम्हा चलमाणे वि अचलिए जाव निजरिजमाणे वि अणिज्जिण्णे । एवं संपेहेइ; एवं संपेहेत्ता समणे निग्गंथे सद्दावेइ; समणे निग्गंथे सद्दावेत्ता २० एवं वयासी-जं गं देवाणुप्पिया ! समणे भगवं महावीरे एवं आइक्खइ जाव परवेइ- एवं खलु चलमाणे चलिए तं चेव सवं जाव णिज्जरिज्जमाणे अणिज्जिण्णे। ९७. तए णं तस्स जमालिस्स अणगारस्स एवं आइक्खमाणस्स जाव परूवेमाणस्स अत्थेगइया समणा निग्गंथा एयमढें सहहंति पत्तियति रोयंति । अत्थेगइया समणा निग्गंथा एयमढें णो-सदहंति णो पत्तियति णो रोयति । तत्थ णं २५ जे ते समणा निग्गंथा जमालिस्स अणगारस्स एयमद्वं सद्दहति पत्तियंति रोयंति ते णं १. "शय्यायै-शयनाय संस्तारकः शय्यासंस्तारकः" अवृ० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548