Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 532
________________ सु०७४-७७] जमालिपव्वजागहणस्त वित्थरओ वण्णणं गंदा ! धम्मेणं, जय जय गंदा! तवेणं, जय जयणंदा ! भदं ते, अभग्गेहि णाण-दंसण-चरित्तमुत्तमेहिं अजियाइं जिणाहि इंदियाइं, जियं च पालेहि समणधम्मं, जियविग्यो वि य वसाहि तं देव! सिद्धिमज्झे, णिहणाहि य राग-दोसमले तवेणं घितिणियबद्धकच्छे, मदाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च धीर ! तिलोकरंगमज्झे, पाव य वितिमिरमणुत्तरं केवलं च ५ णाणं, गच्छ य मोक्खं परं पदं जिणवरोवदितॄणं सिद्धिमग्गेणं अकुडिलेणं, हंता . परीसहचमुं, अभिभविय गामकंटकोवसग्गा णं, धम्मे ते अविग्धमत्थु । त्ति कटु अभिनंदंति य अभिथुणंति य । ७७. तए णं से जमाली खत्तियकुमारे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे एवं जहा उँववाइए कूणिओ जाव णिग्गच्छति, निग्गच्छित्ता १० राजदेयं द्रव्यं वहन्तीत्येवंशीलाः, करबाधिता वा। संखिया-चन्दनगर्भशङ्खहस्ता मङ्गल्यकारिणः शङ्कहस्ता वा। चक्किया-'चाक्रिकाः' चक्रप्रहरणाः कुम्भकारादयो वा। नंगलिया-गलावलम्बित सुवर्णादिमयलाङ्गलप्रतिकृतिधारिणो भविशेषाः कर्षका वा। वद्धमाणा-स्कन्धारोपितपुरुषाः । पूसमाणवा-मागधाः । इजिसिया- 'इज्यां' पूजाम् इच्छन्ति एषयन्ति वा ये ते इज्यैषाः, त एव, स्वार्थिककप्रत्ययविधानाद् इज्यैषिकाः । एवं पिण्डैषिका अपि, नवरं पिण्डः' भोजनम् । घाण्टिकास्तु ये घण्टया चरन्ति तां वा वादयन्ति । अट्ठसइयाहि-अर्थशतिकाभिः; अथवा 'सइ' बहुफलत्वम् , अर्थतः सइयाओ अट्ठसइयाओ ताहि" । एष वर्णक औपपातिकसूत्रस्य द्वात्रिंशत्तमसूत्रे विद्यते, पत्र ७३, तत्र क्वचित् पदाधिक्यं पदन्यूनता पाठान्तरं क्रमभेदश्च विद्यते॥ १. "नंदा धम्मेणं ति नन्द-वर्द्धस्व धर्मेण, एवं तपसाऽपि; अथवा जय जय विपक्षम्, केन? धर्मेण हे नन्द! इत्येवमक्षरघटनेति" अवृ० ।। २. “हे जगनन्दिकर !" अवृ० ।। ३. “वस त्वं हे देव ! सिद्धिमध्ये, देव-सिद्धिमध्ये वा" अवृ०॥ ४. “धृतिरेव धनिकम्-अत्यथै बद्धा कक्षा येन स तथा। मल्लो हि मल्लान्तरजयसमर्थो भवति गाढबद्धकक्षः सन्" अवृ० ।। ५. "हराहि त्ति गृहाण" अवृ०॥६. "हत्वा परीषहसैन्यम् ; अथवा हन्ता-घातकः परीषहचम्वा इति, विभक्तिपरिणामात् ; शीलार्थक'तृन्'अन्तत्वाद्वा हन्ता परीषहचमूम्" अवृ०॥ ७. “अभिभविय त्ति अभिभूय-जित्वा; गामकंटकोवसग्गा णं ति इन्द्रियप्रामप्रतिकूलोपसर्गानित्यर्थः, णं इति वाक्यालङ्कारे। अथवा अभिभविता-जेता ग्रामकण्टकोपसर्गाणाम्" अवृ०॥ ८. “एवं जहा उववाइए त्ति अनेन यत् सूचित तदिदम-वयणमालासहस्सेहिं अमिथुम्वमाणे अभिथुव्वमाणे, हिययमालासहस्सेहिं अभिनंदिजमाणे अभिनंदिजमाणे..., मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे..., कंतिरूव-सोहग्गजोव्वणगुणेहिं पत्थिज्जमाणे पत्थिजमाणे..., अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्येणं बहूणं नरनारिसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणभित्तीसहस्साई समइच्छमाणे समइच्छमाणे, तंती-तल-ताल-गीय-वाइयरवेणं...महुरेणं मणहरेणं "जय जय' सहग्योसमीसएणं...मंजुमंजुणा घोसेणं...अपडिबुज्झमाणे ति अप्रतिबुद्धयमानः शब्दान्तराण्यनवधारयन् , अप्रत्युह्यमानो वा..., कंदरगिरिविवरकुहर-गिरिवर-पासादुद्धघणभवणदेवकुल-सिंघाडग-तिग - चउक्क-चच्चर -आरामुजाण - काणण - सभ-प्पवप्पदेस-देसभागे समइ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548