Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 531
________________ ४७२ १० वियाहपण्णत्तिसुतं [स० ९४०३३ चामराहिं उद्धव्वैमाणीहिं उद्धव्वमाणीहिं हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुडे महया भड - चडगर जाव परिक्खित्ते जमालिस्स खत्तियकुमारस्स पिट्ठओ पिट्ठओ अणुगच्छइ । ७४. तणं तस्स जमालिस्स खत्तियकुमारस्स पुरओ महंआसा आँसवरा, उभओ पासिं णागा णागवरा, पिट्ठओ रहा रहसंगेली । ७५. तए णं से जमाली खत्तियकुमारे अब्भुग्गयभिंगारे पग्गहियतालियंटे ऊसवियसेतछत्ते पवीइतसेतचामरवालवीयणीए सव्विड्ढी जावे णादितैरवेणं खत्तियकुंडग्गामं नगरं मज्झंमज्झेणं जेणेव माहणकुंडग्गामे नयरे जेणेव बहुसालए चेइए जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए । ७६. तए णं तस्स जमालिस्स खत्तियकुमारस्स खत्तिय कुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छमाणस्स सिंघाडग-तिग- चउक्क जाव पहेसु बहवे अत्थत्थिया जहाँ उववाइए जाव अभिनंदता य अभित्थुणंता य एवं वयासी – जय जय आसवरा - अश्वानां अवृ०; भाषायाम् च णं लउड-असि राईसर - तलवर जाव • १.माणे २ हय मु० ।। २. " महंआस त्ति महाश्वाः अवृ० ।। ३. मध्ये वराः । आसवार ति पाठान्तरम्, तत्र अश्ववाराः - अश्वारूढपुरुषाः ' 'असवार' इति सम्पा० ॥ ४. “ रहसंगेल्लि त्ति रथसमुदायः " अवृ० ।। ५. अत्र ' जाव' - पदनिर्दिष्टः सन्दर्भ औपपातिकसूत्राद् ज्ञेयः, दृश्यतां तत्र प० ७२ सू० ३१ ।। ६. 'तरवे ariरं च बहवे लट्ठिग्गाहा कुंतग्गाहा जाव पुथयग्गाहा जाव वीणग्गाहा । तयाणंतरं चणं असयं गयाणं अट्ठसयं तुरगाणं भट्ठसयं रहाणं । तयानंतरं कोंतहत्थाणं बहूणं पायत्ताणीणं पुरओ संपट्टियं । तयानंतरं च णं बहवे सत्थवाहपभिइभ पुरओ संपट्ठिया जाव णादितरवेणं मु०, एतत्पाठान्तगत 'जाव णादितरवेणं' इत्येतद्विकलः समग्रोऽप्ययं पाठभेदः प्रत्यन्तरेष्वप्युपलभ्यते ॥ ७. पहारित्था ला १।। ८. ' जाव' पदेन 'चच्चर - चउम्मुह - महापह' एतानि पदानि अत्र योज्यानि ॥ ९. " जहा उववाइए त्ति [ यावत् ] करणादिदं दृश्यम् - कामत्थिया भोगत्थिया लाभत्थिया इड्डिसिया किट्टिसिया (क्वचित् किट्टिसिकस्थाने किव्विसिय त्ति पठ्यते) कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणवा ( ' इज्जिसिया पिंडिसिया घंटिया' इति क्वचित् दृश्यते) ताहि इट्ठाहिं कंताहिं पियाहिं मणुष्णाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगलाहिं सस्सिरीयाहिं हिययगमणिजाहिं हिययपल्हायणिजाहिं मिय-महुर - गंभीर गाहियाहिं (मिथमहुरगंभीरसस्सिरीयाहिं ति क्वचिद् दृश्यते) अट्ठसइयाहिं ताहिं अपुणरुत्ताहिं वग्गृहिं अणवरयं ' अभिनंदता य' इत्यादि तु लिखितमेव आस्ते " अवृ०, अवृत्तौ चैतद्वर्णकगतानि समप्राणि पदानि व्याख्यातान्यपि सन्ति, तथा एतद्वर्णके ( ) एतादृकोष्ठकान्तर्गताः पाठभेदा अवृत्तावेव निर्दिष्टा ज्ञेयाः । एतद्वर्णकगतानां केषाञ्चिद् विशिष्टानां पदानाम् अवृत्तिव्याख्यानुसारेणार्थो निरूप्यतेऽत्र" कामत्थिया - 'कामौ ' शुभशब्द रूपे । भोगत्थिया - 'भोगाः ' शुभगन्धादयः । इड्डिसिया रूढि - गम्याः । किट्टिसिया - ' किल्बिषिकाः ' भाण्डादयः । कारोडिया - कापालिकाः । कारवाहिया - 'कार Jain Education International "" For Private & Personal Use Only ८८ * www.jainelibrary.org

Loading...

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548