Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 529
________________ ४७० वियाहपण्णत्तिसुत्तं [स०९ उ० ३३ ६८. तए णं ते कोडंबियपुरिसा जाव पडिसुणेत्ता खिप्पामेव सरिसयं सरित्तयं जाव सदावेंति। ६९. तए णं ते कोडुंबियपुरिसा(? तरुणा) जमालिस्स खत्तियकुमारस्स पिउणो कोइंबियपुरिसेहिं सदाविया समाणा हट्टतुट्ठ० ण्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता एगाभरण-वसणगहियनिजोया जेणेव जमालिस्स खत्तियकुमारस्स पिया तेणेव उवागच्छंति, तेणेव उवागच्छित्ता करयल जाव वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं करणिज । ७०. तए णं से जमालिस्स खत्तियकुमारस्स पिया तं कोडुबियवरतरुणसहस्सं एवं वदासी-तुब्भे णं देवाणुप्पिया ! हाया कयबलिकम्मा जाव १० गहियनिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहह । ७१. तए णं ते कोडुबियपुरिसा(? तरुणा) जमालिस्स खत्तियकुमारस्स जाव पडिसुणेत्ता ण्हाया जाव गहियनिजोगा जमालिस्स खत्तियकुमारस्स सीयं परिवहंति। ७२. तए णं तस्स जमालिस्स खत्तियकुमारस्स पुरिससहस्सवाहिणि सीयं १५ दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया, तं०-सोत्थिय सिरिवच्छ जीव दप्पणा। तदणंतरं च णं पुण्णकलसभिंगारं जहा उववाइए जाव गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपट्ठिया । एवं जहा १. “अष्टौ अष्टौ इति वीप्सायां द्विवचनम् , मङ्गलकानि-माल्यवस्तूनि । अन्ये त्वाहुः-अष्टसंख्यानि अष्टमङ्गलकसंज्ञानि वस्तूनि" अवृ०॥२. "जाव दप्पण त्ति (दप्पणं ति अवृमु०) इह यावत्करणादिदं दृश्यम्-नंदियावत्त-वद्धमाणग-भद्दासण-कलस-मच्छ त्ति। तत्र वर्धमानकं शरावम् , 'पुरुषारूढः पुरुषः' इत्यन्ये, 'स्वस्तिकपञ्चकम्' इत्यन्ये, 'प्रासादविशेषम्(षः)' इत्यन्ये ।" अब० ॥ ३. “जहा उववाइए त्ति अनेन यदुपात्तं तद् वाचनान्तरे साक्षादेवास्ति, तच्चेदम्-दिव्वा य छत्तपडागा...... सचामरादंस (रादरस अवमु०) रइयआलोयदरिसणिज्जा ('सचामरादसणरइयआलोयदरिसणिज्जा' इति अवपा०) वाउद्धयविजयवेजयंती य ऊसिया गगणतलमणुलिहंती" अवृ० । एतच्च वर्णनम औपपातिकसूत्रे कूणिकनृपतिनिर्गमनवर्णने पृ० ६९ प्रथमपार्श्वे सू० ३१ तमे समायातम् ॥ ४. “जहा उववाइए त्ति अनेन यत् सूचितं तदिदम्-तयाणंतरं च णं वेरुलियभिसंतविमलदंडं, भिसंत त्ति दीप्यमानम्, पलंबकोरंटमल्लदामोवसोहियं चंदमंडलनिभं समूसियं विमलमायवत्तं पवरं सीहासणं च मणिरयणपायपीढं सपाउयाजुगसमाउत्तं...बहुकिंकरकम्मगरपुरिसपायत्तपरिक्खित्तं ...पुरओ अहाणुपुठवीए संपट्ठियं। तयाणंतरं च णं बहवे लडिग्गाहा कुंतग्गाहा चामरग्गाहा पासग्गाहा चावग्गाहा पोत्थयम्गाहा फलगग्गाहा पीढयग्गाहा वीणग्गाहा कूवयग्गाहा कुतपःतैलभाजनविशेषः, हडप्पग्गाहा हडप्पो-द्रम्मादिभाजनं ताम्बूलार्थ पूगफलादिभाजनं वा (भाषायाम् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548