Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 527
________________ ४६८ वियाहपण्णत्तिसुत्तं [स०९ ३० ३३ जाव चित्तं रयणसंकडुक्कडं मउडं पिणद्धति, किं बहुणा १ गंथिम-वेढिम-परिमसंघांतिमेणं चउन्विहेणं मल्लेणं कप्परुक्खगं पिव अलंकियविभूसियं करेंति । ५८. तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासि—खिप्पामेव भो देवाणुप्पिया ! अणेगखंभसयसन्निविट्ठ लीलट्ठियसालभंजियागं जहा रायप्पसेणइज्जे विमाणवण्णओ जाव मणिरयणघंटियाजालपरिखित्तं पुरिससहस्सवाहणीयं सीयं उवट्ठवेह, उवट्ठवेत्ता मम एयमाणत्तियं पञ्चप्पिणह। ५९. तए णं ते कोडुंबियपुरिसा जाव पञ्चप्पिणति । ६०. तए णं से जमाली खत्तियकुमारे केसालंकारेणं वत्थालंकारेणं मल्ला१० लंकारेणं आभरणालंकारेणं चउविहेणं अलंकारेण अलंकरिए समाणे पडिपुण्णा लंकारे सीहासणाओ अब्भुढेति, सीहासणाओ अब्भुढेत्ता सीयं अणुप्पदाहिणीकरेमाणे सीयं दुरूहइ, दुरूहित्ता सीहासणवरंसि पुरत्थाभिमुहे सन्निसण्णे । ६१. तए णं तस्स जमालिस्स खत्तियकुमारस्स माया पहाया कयबलिकम्मा जाव सरीरा हंसलक्खणं पडसाडगं गहाय सीयं अणुप्पदाहिणीकरेमाणी १५ सीयं दुरूहइ, सीयं दुरूहित्ता जमालिस्स खत्तियकुमारस्स दाहिणे पासे भद्दासण वरंसि सन्निसण्णा। १. घायमेणं ला १॥ २. "वाचनान्तरे पुनरिदमधिकम्-'ददरमलयसुगंधिगंधिएहिं गायाई भुकुंडेंति' त्ति दृश्यते । तत्र च दर्दर-मलयाभिधानपर्वतयोः सम्बन्धिनः तदुद्भतचन्दनादिद्रव्यजत्वेन ये सुगन्धयो गन्धिकाः-गन्धवासाः ते तथा । अन्ये त्वाहुः-दर्दरः-चीवरावनद्धं कुण्डिकादिभाजनमुखम् तेन गालिताः तत्र पक्का वा ये मलय ति मलयोद्भवत्वेन मलयजस्यश्रीखण्डस्य सम्बन्धिनः सुगन्धयो गन्धिकाः-गन्धास्ते तथा, तैर्गात्राणि भुकुंडेंति त्ति उद्भूलयन्ति" अवृ०॥ ३. सालिभं ला १ अधूमु० । “वाचनान्तरे पुनरिदमेवं दृश्यते-अब्भुग्गयसुकयवइरवेइयतोरणवररइयलीलट्ठियसालिभंजियागं ति" अवृ०॥ ४. 'जहा रायप्पसेणइज्जे विमाणवण्णओ त्ति, एवमस्या अपि वाच्य इत्यर्थः। स च अयम्-ईहामिय-उसभ-तुरग-नर-मगर-वालग-विहगकिन्नर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलय-भत्तिचित्तं, ...... खंभुग्गयवइरवेइयापरिगताभिरामं ......विज्जाहरजमलजुयलजंतजुत्तं पिव,...... अञ्चीसहस्समालिणीयं, ......रूवगसहस्सकलियं, भिसमाणं...भिब्भिसमाणं, चक्खुलोयणलेसं,......सुहफासं सस्सिरीयरूवं घंटावलिचलियमहरमणहरस्सर, सुहं कंतं दरिसणिजं निउणोवियमिसिमिसंतमणिरयणघंटियाजालपरिक्खित्तं......। वाचनान्तरे पुनरयं वर्णकः साक्षाद् दृश्यते एव" अवृ० । अयं वर्णकः रायप्पसेणइजसूत्रे (गुर्जरप्रन्थ.) पृ० १५५ कण्डिका ९७ पृ० १८२ कण्डिका १०७॥ ५. “यद्यपि तस्य तदानीं केशाः कल्पिताः इति केशालङ्कारो न सम्यक् तथाऽपि कियतामपि सद्भावात् तद्भाव इति, अथवा केशानाम् अलङ्कारः पुष्पादि केशालङ्कारः तेन" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548