Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 530
________________ सु० ६८-७३] जमालपव्वज्जागहणस्स वित्थरओ वण्णणं उववाइए तहेव भाणियव्वं जाव आलोयं चं करेमाणा 'जय जय' सद्दं चं परंजमाणा पुरओ अहाणुपुवीए संपट्टिया । तदणंतरं च णं बहवे उग्गा भोगा जैहा उववाइए जाव महापुरिसवग्गुरा परिक्खित्ता जमालिस्स खत्तियकुमारस्स पुरओ य मग्गओ य पासओ य अहाणुपुव्वीए संपट्टिया । ७३. तए णं से जमालिस्स खत्तिय कुमारस्स पिया हए कतबलिकम्मे ५ जाव विभूसिए हत्थिखंधवरगए सकोरिंटमलदामेणं छत्तेणं धरिज्ज्ञमाणेणं सेयवर 'हडफो' इति प्रसिद्धम् ) पुरओ अहाणुपुव्वीए संपट्टिया । तयाणंतरं च बहवे दंडिणो मुंणिणो सिहंडिणो ...जडिणो... पिच्छिणो... हासकरा... डमरकरा... दवकरा... चाडुकरा कंदप्पिया... कोकुआ... वायंता य गायंता य नच्चंता य हासंता य भासिंता य सासिंता य... सावेंताय रक्खंता य... । 'आलोकं च करेमाणा' इत्यादि तु लिखितमेवास्तीति । एतच्च वाचनान्तरे प्रायः साक्षाद् दृश्यते एव । तथेदमपरं तत्रैवाधिकम् — तयाणंतरं च णं जच्चाणं वरमल्लिहाणाणं चंचुच्चियललियपुलयविक्कम विलासियगईणं हरिमेलामउलमल्लियच्छाणं थासगअमिलाणचमरगंडपरिमंडियकडीणं अट्ठसयं वरतुरगाणं पुरओ अह्वाणुपुब्बीए संपट्ठियं । तयाणंतरं च णं ईसिंदंताणं ईसिंमत्ताणं ईसिंउन्नयविसालधवलदंताणं कंचनकोसीपविद्वदतोवसो हियाणं अट्ठसयं गयकलहाणं पुरओ अहाणुपुव्वी ए संपट्टियं । तयाणंतरं च णं सच्छत्ताणं सज्झयाणं संघंटाणं सपडागाणं सतोरणवराणं सखिखिणीहेमजालपेरंतपरिक्खित्ताणं सनंदिघोसाणं हेमवयचित्ततिणिसकणगनिज्जुत्तदारुगाणं सुसंविद्धचक्कमंडलधुराणं कालायस सुकयने मिजंतकम्माणं आइन्नवरतुरगसुसंपउत्ताणं कुसलनरच्छेयसार हिमुपग्गहियाणं सरसतबत्तीसतोणपरिमंडियाणं सकंकंडवडेंसगाणं सचावसरपहरणावरणभरियजुद्धसज्जाणं असयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठियं । तयाणंतरं च णं असि सत्ति - कोंत- तोमर- सूल-लउडभिंडिमाल धणु- बाणसज्जं पायत्ताणीयं पुरओ अहाणुपुथ्वीए संपट्ठियं । तयाणंतरं च णं बहवे राईसरतलवर-कोडुंबिय माडंबिय - इब्भ- सेट्ठि- सेणावइ - सत्थवाहपभिइओ अप्पेगइया हयगया अप्पेगइया गयगया अप्पेगइया रहगया पुरओ अहाणुपुव्वीए संपट्टिया । तत्र च 'वरमल्लिहाणाणं' ति वरं माल्याधानं-पुष्पबन्धनस्थानं शिरः केशकलापो येषां ते वरमाल्याधानास्तेषाम्, इकारः प्राकृतप्रभवः ' वलिहाण' मित्यादाविवेति; अथवा वरमल्लिकावत् शुक्लत्वेन प्रवरविच किलकुसुमवद् घ्राणं नासिका येषां ते तथा तेषाम् । क्वचित् 'तरमल्लिहायणाणं' ति दृश्यते, तत्र तरः- वेगो बलम्, तथा 'मल मल्ल धारणे' ततश्च तरोमल्ली-तरोधारको वेगादिधारकः, हायनः - संवत्सरो वर्तते येषां ते तरोमलिहायनाः - यौवनवन्त इत्यर्थः, अतस्तेषाम् ; वरतुरगाणामिति योगः । 'वरमल्लिभासणाणं' ति क्वचिद् दृश्यते, तत्र तु प्रधानमाल्यवताम्, अत एव दीप्तिमतां चेत्यर्थः । ...... चंचुच्चियं ति प्राकृतत्वेन चञ्चरितम् - कुटिलगमनम्, अथवा चचुः - शुकचक्षुः तद्वद् वक्रतया उच्चितम् - उच्चताकरणं पादस्योत्पाटनं वा [शुक] पादस्येवेति चञ्चच्चितम् ” अवृ० । वर्णकस्यास्यान्यान्यपि कतिचित् पदानि तत्पाठान्तरैः सह वृत्तौ व्याख्यातानि । समग्रोऽयं वर्णको दृश्यतामौपपातिकसूत्रे पत्र ६४-७४-७५, सू० ३१-३२ ॥ १. वा मु० ला १ ॥ २. वा ला १ ॥ ३. " जहा उववाइए ति यावत्कर णादिदं . दृश्यम् - राइन्ना खत्तिया इक्खागा नाया कोरव्वा इत्यादि ” अबृ० । एतद्वृत्तिपाठगतं 'इक्खागा' इति • पदमैौपपातिकसूत्रे नास्ति, औपपातिकसूत्रवृत्तौ चैतत् पदं पाठान्तरत्वेन निर्दिष्टमस्ति दृश्यतामौपपा ० प० ५८-५९ सू० २७ ॥ ४. पहाया कयबलिकम्मा मु० ॥ " Jain Education International ४७१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548