Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 519
________________ ४६० वियाहपण्णत्तिसुत्तं [स०९ उ० ३३ [सु. ३४. पुत्तपन्यज्जागहणवयणसवणाणंतरं जमालिमायाए मुच्छानिषडणं] ३४. तए णं सा जमालिस्स खत्तियकुमारस्स माता तं अणिहँ अतं अप्पियं अमणुण्णं अमणामं असुयपुव्वं गिरं सोचा निसम्म सेयागयरोमकूवपगलंतविलीणगत्ता सोगंभरपवेवियंगमंगी नित्तेया दीणविमणवयणा करयलमलिय व्व कमलमाला तक्खणओलुग्गदुब्बलसरीरलायन्नसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडंतर्खण्णियसंचुण्णियधवलवलयपन्भट्ठउत्तरिजा मुच्छावसणट्ठचेतगुरुई सुकुमालविकिण्णकेसहत्था परसुणियत्त व्व चंपगलता निव्वत्तमहे व्व इंदलट्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि ‘धस 'त्ति सव्वंगेहिं सन्निवडिया। [सु. ३५-४४. पव्यज्जिउकामस्स जमालिस्स पधज्जागहणनिवारएहिं अम्मा-पिईहिं सह संलापो] ३५. तए णं सा जमालिस्स खत्तियकुमारस्स माया संसंभमोयत्तियाए तुरियं कंचणभिंगारमुहविणिग्गयसीयलजलविमलधारापसिच्चमाणनिव्ववियगायलट्ठी उक्खेवगतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेउरपरिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं १५ वयासी-तुमं सि णं जाया ! अम्हं एगे पुत्ते इढे कंते पिए मणुण्णे मणामे थेजे वेसासिए सम्मए बहुमए अणुमए भंडकरंडगसमाणे रयणे रयणब्भूए जीविऊसविये हिययनंदिजणणे उंबरपुप्फ पिव दुल्लभे सवणयाए किमंग पुण पासणयाए ? तं नो खलु जाया ! अम्हे इच्छामो तुम्भं खणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताँव अम्हे जीवामो; तओ पच्छा अम्हेहिं २० कालगएहिं समाणेहिं परिणयवये वैड्ढिय कुलवंसतंतुकजम्मि निरवयक्खे समणस्स भगवओ महावीरस्स अंतिय मुंडे भवित्ता अगाराओ अणगारियं पव्वइहिसि । १. “शोकभरेण. प्रवेपितं-प्रकम्पितमङ्गमङ्गं यस्याः सा” अवृ० ॥ २. "खुण्णिय त्ति भूमिपतनात् प्रदेशान्तरेषु नमितानि" अवृ०॥ ३. “ मूर्छावशाद् नष्टे चेतसि गुर्वी-अलघु. शरीरा" अवृ०॥ ४. “ससम्भ्रमापवर्तिकया, चेटया इति गम्यते ।...... अथवा ससम्भ्रमावर्तितया......विमलधारया इत्येवं व्याख्येयम् , लुप्ततृतीयैकवचनदर्शनात्" अवृ० ॥ ५. "जीवितम् उत्सूते-प्रसूते इति जीवितोत्सवः, स एव जीवितोत्सविकः; जीवितविषये वा उत्सवः-महः स इव यः स जीवितोत्सविकः । ‘जीवितोच्छ्वासकः' इति पाठान्तरम्' अवृ०॥ ६. पुप्फमिव मु०॥ ७. “यत् पुनः ‘तावत्'शब्दस्योच्चारणं तद् भाषामात्रमेव" अवृ०॥ ८. "वड्ढिय ति सप्तम्येकवचनलोपदर्शनाद् वर्द्धिते ।......अथवा वर्द्धितशब्दः कर्मधारयेण सम्बन्धनीयः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548