Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 518
________________ सु० २९-३३] जमालिअहियारो पावयणं, पत्तियामि णं भंते! निग्गंथं पावयणं, रोएमि णं भंते! निग्गंथं पावयणं, अब्भुमि णं भंते! निग्गंथं पावयणं, एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! जाव से जहेवं तुब्मे वदह, जं नवरं देवाणुप्पिया ! अम्मा- पियरो आपुच्छामि, तए णं अहं देवाणुप्पियाणं अंतियं मुंडे भवित्ता अगाराओ अणगारियं पेव्ययामि । अहासुरं देवाणुप्पिया ! मा पडिबंधं । ३२. तए णं तं जमालिं खत्तियकुमारं अम्मा- पियरो एवं वयासि — धन्ने सिणं तुमं जाया !, कयत्थे सि णं तुमं जाया, कयपुण्णे सि णं तुमं जाया !, कयलक्खणे सिणं तुमं जाया !, जं णं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, से वि य ते धम्मे इच्छिए पडिच्छिए अभिरुइए । ३१. तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेण एवं वुत्ते समाणे हडतुड० समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता तमेव चाउघंटं आसरहं दुरूहेइ, दुरूहित्ता समणस्स भगवओ महावीरस्स अंतियाओ बहुसालाओ चेइयाओ पडिनिक्खमइ, पडिनिक्खमित्ता संकोरंट जाव धरिज्जमाणेणं महया भडचडगर० जाव परिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवाग- १० च्छइ, तेणेव उवागच्छित्ता खत्तिय कुंडग्गामं नगरं मज्झंमज्झेणं जेणेव सर्वं गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरए निगिues, तुरए निगिण्हित्ता रहं ठवेइ, रहं ठवेत्ता रहाओ पचोरुहइ, रहाओ पच्चरुहित्ता जेणेव अभितरिया उवट्ठाणसाला, जेणेव अम्मा-पियरो तेणेव उवागच्छइ, तेणेव उवागच्छित्ता अम्मा- पियरो जएणं विजएणं वद्धावेइ, वद्धावेत्ता १५ एवं वयासी - एवं खलु अम्म ! ताओ ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते, से वि य मे धम्मे इच्छिए, पडिच्छिए, अभिरुइए । ४५९ Jain Education International ५ For Private & Personal Use Only ३३. तए णं से जमाली खत्तियकुमारे अम्मा- पियरो दोचं पि एवं वयासी - एवं खलु मए अम्म ! ताओ ! समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुइए । तए णं अहं अम्म ! ताओ ! संसारभउव्विग्गे, भीए जैम्मण-मरणेणं, तं इच्छामि णं अम्म ! ताओ ! तुब्भेहिं अब्भणुण्णाए २५ समाणे समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता अगाराओ अणगारियं पव्वइत्तए । १. पचामि ला १ ॥ २. सकोरिंट ला १ ॥ ३ °ए गेहे ला १ ॥ ४. 'जम्मजरामर मु० ॥ २० www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548