Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 496
________________ सु० २४-२५] नेरइयपवेसणगपरूवणा अहवा १-८ एगे रयण० अट्ठ सक्करप्पभाए होज्जा । एवं दुयासंजोगो जाव सत्तगसंजोगो य । जहा अट्टहं भणियं तहा नवण्हं पि भाणियव्वं, नवरं एक्वेक्को अब्भहिओ संचारेयव्वो, सेसं तं चेव । पच्छिमो आलावगो- अहवा तिण्णि रयण० एगे सक्कर • एगे वालुय० जाव एगे अहेसत्तमाए वा होज्जा । ५००५ । २५. दस भंते! नेरइया नेरइयपवेसणए णं पविसमाणा० पुच्छा । ५ गंगेया ! रयणप्पभाए होज्जा जाव असत्तमाए वा होज ७ । अहवा १+९ एगे रयणप्पभाए, नव सक्करप्पभाए होज्जा । एवं दुर्योसंजोगो १. द्विक्संयोगे नवसङ्ख्यायाः स्थापना एवम् - १८ । २+७।३+६। ४+५। ६+३। ५+४। ७+२ । ८ + १ । एतेषामष्टानां विकल्पानां नैरयिकसप्तकद्विकसंयोगे जायमानैः एकविंशत्या पदैः गुणकारे अष्टषष्ट्यधिकं शतं भङ्गानां जायते १६८ । नवसंख्यायाः त्रिकसंयोगे स्थापना - १+१+७।२+३+४। ४+१+४। १+२+६ । २+४+३ । ४+२+३। १+३+५। २+५+२। ४+३+२। १+४+४। २+ ६+१।४+४+११+५+३।३+१+५।५+१+३। १+६+२।३+२+ ४।५+२+२१+७+१। ३+३+३। ५+३+१। २+१+६ । ३+४+२। ६+१+२ । २+२+५। ३+५+१ । ६+२+१। ७+१+१ । इत्येवं जायमानानामष्टाविंशतेर्विकल्पानां नैरयिकत्रिकसंयोगपदेषु जायमानैः पञ्चत्रिंशता विकल्पैः गुणने अशीतिसमधिकानि नव शतानि भङ्गानां जायन्ते ९८० ॥ नवसंख्यायाः चतुष्कसंयोगे स्थापना - १+१+१+ ६ । इत्येवंप्रकारेण अङ्कानां परस्परं चालनेन षट्पञ्चाशद् विकल्पा :जायन्ते, तैर्विकल्पैः नैरयिकसप्तपदचतुष्कसंयोगे जायमानानां पञ्चत्रिंशद्विकल्पानां गुणकारे एकसहस्रं नवशतषष्ट्यधिकं जायते भङ्गानां १९६० । नवसंख्यायाः पञ्चसंयोगे स्थापना - १+१+१+१+५ । इत्येवंप्रकारेण अङ्कानां परस्परं चालनेन सप्ततिर्विकल्पा जायन्ते । तैश्च विकल्पैः नैरयिकसप्तपदपञ्चकसंयोगे जायमानानामेकविंशत्या विकल्पानां गुणकारे एकसहस्रं सप्तत्यधिकं च चतुःशतं भवति भङ्गानाम् १४७० । नवसंख्यायाः षट्कसंयोगे स्थापना - १+१+१+१+१+४ । इत्येवं परस्परमङ्कानां चालनेन षट्पञ्चाशद् विकल्पा जायन्ते । तैश्च विकल्पैः नैरयिकसप्तपदषट्कसंयोगे जायमानस्य विकल्प सप्तकस्य गुणने द्विनवतिसमधिकं शतत्रयं भङ्गानां जायते ३९२ । नवसंख्यायाः संयोगसप्तके १+१+१+१+१+१+३। इत्येवं परस्परमङ्कानां चालनेन अष्टाविंशर्विकल्पा भवन्ति । तैश्च विकल्पैः नैरयिकपदसप्तकस्य सप्तसंयोगे जायमाना अष्टाविंशतिरेव भङ्गाः २८॥ २. एवं नवानां नैरयिकाणां नरकप्रवेशन के एकसंयोगे ७, द्विकसंयोगे १६८, त्रिकसंयोगे ९८०, चतुष्कसंयोगे १९६०, पञ्चकसंयोगे १४७०, षट्कसंयोगे ३९२, सप्तकसंयोगे च २८ सर्वमिलने ५००५ भङ्गाः ॥ भङ्गाः; Jain Education International ३. एते असांयोगिकाः ७ भङ्गाः ॥ ४. द्विकसंयोगे दशसंख्यास्थापना एवम् - १+९।२+८।३+७।४+६।५+५। ४३७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548