Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 511
________________ ४५२ विवाहपण्णत्तिसुत्तं [स० ९ ४०.३३ १०. तं णं सा देवाणंदा माहणी पहाया जाव अप्पमहग्घाभरणालं - कियसरीरा बहूहिं खुज्जाहिं चिलाइयाहिं जाव अंतेउराओ निग्गच्छति; अंतेउराओ निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता जाव धम्मियं जाणप्पवरं दुरूढा । ११. तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए सद्धिं धम्मियं जाणप्पवरं दुरूढे समाणे णियगपरियालसंपरिवुडे माहणकुंडग्गामं नगरं मज्झंमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता छत्तादीए तित्थकरातिसए पासइ, २ धम्मियं जाणप्पवरं ठवेइ, ठवेत्ता धम्मियाओ जाणप्पवराओ पञ्चोरुहइ, २ समणं भगवं महावीरं पंचविण १० अभिगमेणं अभिगच्छति, तं जहा – सचित्ताणं दव्वाणं विओसरणयाए एवं जहा बिइयसए (स० २ उ० ५ सु० १४ ) जाव तिविहाए पज्जुवासणाए पज्जुवासइ । १२. तए णं सा देवाणंदा माहणी धम्मियाओ जाणप्पवराओ पचोरुहइ०, पच्चोरुहिता बहुयाहिं खुज्जाहिं जाव महतरगवंदपरिक्खित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, तं जहा – सचित्ताणं दव्वाणं विओसरणयाए १ अचित्ताणं दव्वाणं अविमोयणयाए २ विणयोणयाए गायलट्ठीए ३ चक्खुफासे अंजलिपग्गहेणं ४ मणस्स एगत्तीभावकरणेणं ५ । जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं १५ १. " तए णं सा देवाणंदा माहणी इत्यादि । इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते -' अंतो अंतेउरंसि व्हाया कयबलिकम्मा कयकोउयमंगलपायच्छित्ता वरपादपत्तनेउरमणिमेहलाहाररइयउचियकडगखुड्डा गएगावली कंठसुत्त उरत्थगेवेजसो णिसुत्तगणाणामणिरयणभूसणविराइयंगी चीर्णसुयवत्थपवरपरिहिया दुगुल्लसुकुमाल उत्तरिज्जा सव्वोजयसुरभिकुसुमवरियसिरया वरचंदणवंदिया वराभरणभूसियंगी कालागुरुधूवधूविया सिरीसमाणवेसा' । इतः प्रकृतवाचना अनुखियते 'खुजाहिं' ति" अवृ० ॥ २. “ चिलाइयाहिं ति चिलातदेशोत्पन्नाभिः " अवृ० ॥ ३. “ यावत्करणादिदं दृश्यम् - वामणियाहिं वडहियाहिं बब्बरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोण्हि(‘जोणि 'प्रत्य० ) याहिं पल्हवियाहिं ल्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहली हिं पुलिंदीहिं पक्कणीहिं बहलीहिं मुरुंडीहिं सबरीहिं पारसी हिं नाणादेसिविदेसपरिपिंडियाहिं सदेसने वत्थगहियवेसाहिं इंगियचिंतियपत्थियवियाणियाहिं कुसलाहिं विणीयाहिं, युक्ता इति गम्यते । चेडियाचक्कवालवरिसधर-थेरकंचुइज्ज- महतरयवंदपरिक्खित्ता । इह च सर्व वाचनान्तरे साक्षाद् वास्ति" अवृ० । अत्र वृत्तिपाठे 'नाणादेसिविदेस ० ' स्थाने 'नाणादेसविदेस० ' पाठस्तद्वयाख्या च वर्तते, किन्तु प्राचीनतमप्रतिषु 'नाणादेसि० ' इत्येतदनुसारी पाठस्तद्वयाख्या चोपलभ्यते । उपलभ्यते चायं वृत्तिनिर्दिष्टो वाचनान्तरगतः पाठः ला १ प्रतौ अन्यासु च सूत्रप्रतिषु क्वचित् पाठभेदेन मूलवाचनापाठत्वेन ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548