Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 512
________________ सु० १०-१६] उसभदत्तमाहण-देवाणंदामाहणी अहियारो पयाहिणं करेs, करेत्ता वंदइ नमसइ, वंदित्ता नमंसिता उसमदत्तं माहणं पुरओ कट्टु ठियां चैव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुद्दा विणएणं पंजलिउडा पज्जुवासइ । [सु. १३ - १४. भगवंतदंसण गयपण्ड्य देवाणंदा संबंधियगोयमपुच्छाए भगवओ समाहाणं] १३. तए णं सा देवाणंदा माहणी आगयपण्हया पेप्फुयलोयणा संवरियवलय बाहा कंचुयपरिक्खित्तिया धाराहयकलंबगं पिव समूससियरोमकूवा समणं भगवं महावीरं अणिमिसाए दिट्ठीए देहमाणी देहमाणी चिट्ठति । १४. ' भंते !' त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नम॑सति, वंदित्ता नर्मसित्ता एवं व्यासी – किं णं भंते! एसा देवाणंदा माहणी आगयपण्हया तं चैव जाव रोमकूवा देवाणुप्पियं अणिमिसाए दिट्ठीए देहमाणी देहari fast ? ' गोयँमा ! ' दि समणे भगवं महावीरे भगवं गोयमं एवं वयासीएवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, अहं णं देवाणंदाए माहणीए अत्तए । तेणं एसा देवाणंदा माहणी तेणं पुव्वपुत्तसिणेहाणुरागेणं आगयपण्या जाव सम्रुससियरोमकूवा ममं अणिमिसाए दिट्ठीए देहमाणी देहमाणी चिट्ठइ । [सु. १५ - २०. उसभदत्त देवाणंदाणं पव्वज्जा गहणं निव्वाणं च ] १५. तए णं समणे भगवं महावीरे उसभदत्तस्स माहणस्स देवाणंदाए य माहणीए तीसे य महति महालियाए इंसिपरिसाए जाव परिसा पडिगया । 1. "ऊर्ध्वस्थानस्थिता एव, अनुपविष्टेत्यर्थः " अवृ० ॥ २. पप्फुतलो' ला १॥ ३. ते इ भग° ला १ ॥ ४. वयासि ला १ ॥ ५ णुप्पिए मु० ॥ ६. अणमि' ला १ ॥ ७. “ गोयमा इत्ति गौतम! 'इति' एवमामन्त्रयेत्यर्थः । अथवा 'गौतम' इति नामोच्चारणं 'अयि' इति आमन्त्रणार्थो निपातः हे भो इत्यादिवत् ” अवृ० । अत्र वृत्तिपाठगत 'अयि' इत्येतत्स्थाने मुद्रितवृत्तौ 'अह' इति वर्तते ॥ ८. “ महतिमहालियाए त्ति महती चासौ अतिमहती चेति महातिमहती, तस्यै । ' आल' प्रत्ययश्चेह प्राकृतप्रभवः " अवृ० ॥ ९. पश्यन्तीति ऋषयःज्ञानिनः " अनु० ॥ १०. सेयं तुज्झे वद मु० ॥ " Jain Education International ४५३ २० १६. तए णं से उसभदत्ते माहणे समणस्स भगवओ महावीरस्स अंतिय धम्मं सोचा निसम्म तुट्ठे उट्ठाए उट्ठेइ, उट्ठाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो आया० जाव नमंसित्ता एवं वयासी - ' एवमेयं भंते! तहमेयं भंते ! ' जहा खंदओ (स० २ उ० १ सु० ३४) जाव ' से" जहेयं तुब्भे वदह' त्ति For Private & Personal Use Only १० १५ www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548