Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 510
________________ ४५१ सु० १-९] उसभदत्तमाहण-देवाणंदामाहणीअहियारो गच्छामो णं देवाणुप्पिए ! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामो। एयं णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ। ६. तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हियया करयल जावं कटु उसमदत्तस्स माहणस्स एयमढे विणएणं ५ पडिसुणेइ। ७. तए णं से उसभदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ, कोडुंबियपुरिसे सद्दावेत्ता एवं वयासि-खिप्पामेव भो! देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुर-वालिधाणसमलिहियसिंगएहिं जंबूर्णयामयकलावजुत्तप'विसिट्ठएहिं रैययामयघंटसुत्तरज्जुयवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवर- १० गोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजायजुगजोतरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं [ग्रन्थाग्रम् ६०००] धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह, उवट्ठवित्ता मम एयमाणत्तियं पञ्चप्पिणह । ८. तए णं ते कोडुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल० एवं वयासी—सामी ! 'तह' ताणाए विणएणं वयणं १५ जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त० जाव धम्मियं जाणप्पवरं जुत्तोंमेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति । । ९. तए णं से उसमदत्ते माहणे ण्हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति, साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता १० धम्मियं जाणप्पवरं दुरूढे । १. हिदाए ला १॥२. “यावत्करणादेवं दृश्यम्-हट्टतुट्ठचित्तमाणंदिया...पीइमणा...परमसोमणस्सिया...हरिसवसविसप्पमाणहियया” अवृ०॥ ३. 'जाव' पदेन एवं बोध्यम्-'करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं' ॥ ४. वालधानं-पुच्छम् ॥ ५. °यसंग ला १॥ ६. °णतामतक° ला १। “जाम्बूनदमयौ यौ कलापौ-कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टको च" अवृ०॥ ७. परिवि ला १ विना॥ ८. रयताम ला १॥ ९. 'यघंटासुत्तरज्जुयपवर मु०॥ १०. जुत्त ला १॥ ११. त्ति +आणाए =त्ताणाए। त्ति आणाए मु०॥ १२. जुत्तमेव ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548