SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ ४५१ सु० १-९] उसभदत्तमाहण-देवाणंदामाहणीअहियारो गच्छामो णं देवाणुप्पिए ! समणं भगवं महावीरं वंदामो नमसामो जाव पज्जुवासामो। एयं णं इहभवे य परभवे य हियाए सुहाए खमाए निस्सेसाए आणुगामियत्ताए भविस्सइ। ६. तए णं सा देवाणंदा माहणी उसभदत्तेणं माहणेणं एवं वुत्ता समाणी हट्ट जाव हियया करयल जावं कटु उसमदत्तस्स माहणस्स एयमढे विणएणं ५ पडिसुणेइ। ७. तए णं से उसभदत्ते माहणे कोडुंबियपुरिसे सद्दावेइ, कोडुंबियपुरिसे सद्दावेत्ता एवं वयासि-खिप्पामेव भो! देवाणुप्पिया! लहुकरणजुत्तजोइयसमखुर-वालिधाणसमलिहियसिंगएहिं जंबूर्णयामयकलावजुत्तप'विसिट्ठएहिं रैययामयघंटसुत्तरज्जुयवरकंचणनत्थपग्गहोग्गहियएहिं नीलुप्पलकयामेलएहिं पवर- १० गोणजुवाणएहिं नाणामणिरयणघंटियाजालपरिगयं सुजायजुगजोतरज्जुयजुगपसत्थसुविरचितनिम्मियं पवरलक्खणोववेयं [ग्रन्थाग्रम् ६०००] धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह, उवट्ठवित्ता मम एयमाणत्तियं पञ्चप्पिणह । ८. तए णं ते कोडुंबियपुरिसा उसभदत्तेणं माहणेणं एवं वुत्ता समाणा हट्ट जाव हियया करयल० एवं वयासी—सामी ! 'तह' ताणाए विणएणं वयणं १५ जाव पडिसुणेत्ता खिप्पामेव लहुकरणजुत्त० जाव धम्मियं जाणप्पवरं जुत्तोंमेव उवट्ठवेत्ता जाव तमाणत्तियं पञ्चप्पिणंति । । ९. तए णं से उसमदत्ते माहणे ण्हाए जाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओ पडिनिक्खमति, साओ गिहाओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला, जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता १० धम्मियं जाणप्पवरं दुरूढे । १. हिदाए ला १॥२. “यावत्करणादेवं दृश्यम्-हट्टतुट्ठचित्तमाणंदिया...पीइमणा...परमसोमणस्सिया...हरिसवसविसप्पमाणहियया” अवृ०॥ ३. 'जाव' पदेन एवं बोध्यम्-'करयलपरिग्गहियं सिरसावत्तं दसनहं मत्थए अंजलिं' ॥ ४. वालधानं-पुच्छम् ॥ ५. °यसंग ला १॥ ६. °णतामतक° ला १। “जाम्बूनदमयौ यौ कलापौ-कण्ठाभरणविशेषौ ताभ्यां युक्तौ प्रतिविशिष्टको च" अवृ०॥ ७. परिवि ला १ विना॥ ८. रयताम ला १॥ ९. 'यघंटासुत्तरज्जुयपवर मु०॥ १०. जुत्त ला १॥ ११. त्ति +आणाए =त्ताणाए। त्ति आणाए मु०॥ १२. जुत्तमेव ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy