Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 508
________________ सु० ५२-५९ ] चवी सदंडपसु उववाय - उब्वट्टणापरूवणाइ 1 त्ता उववज्जंति, नो असयं असुरकुमारा असुरकुमारत्ताए उववज्जंति । से' तेणट्टेणं जाव उववज्जंति । एवं जाव थणियकुमारा । ५५. [१] सयं भंते! पुढविक्काइया० पुच्छा । गंगेया ! सयं पुढ - काइया जाव उववज्जंति, नो असयं पुढविक्काइया जाव उववज्र्ज्जति । [२] से केणट्ठेणं भंते ! एवं वुच्चइ जाव उववज्जंति ? गंगेया ! कम्मो - ५ दणं कम्मगुरुयैत्ताए कम्मभारित्ताए कम्मगुरुसंभारियत्ताए, सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविकाइया जाव उववज्जंति । से तेणट्ठेणं जाव उववज्रंति । ५६. एवं जाव मणुस्सा । ५७. वाणमंतर - जोइसिय-वेमाणिया जहा असुरकुमारा । से तेणट्टेणं गंगेया ! एवं वुच्चइ - सयं वेमाणिया जाव उववजंति, नो असयं जाव उववज्जंति । કર [सु. ५८. भगवओ सव्यण्णुत्ते गंगेयाणगारस्स पच्चभिण्णा ] ५८. तप्पभिर्इं च णं से गंगेये अणगारे समणं भगवं महावीरं पञ्चभि- १५ जाणइ सव्वष्णू सव्वदरिसी । १. सेएणट्टेणं ला १ ॥ २. 'ययाए ला १ ॥ ३. विकाइ' ला १ ॥ ४. सेएणट्टेणं ला १ ॥ ५. दरिसिं ला १ ॥ ६. गंगेए ला १ ॥ ७. ति ॥ ९ । ३२ ॥ ला १ ॥ २९ [सु. ५९. गंगेयाणगारस्स पंचजामधम्मपडिवजणं निव्वाणं च ] ५९. तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - इच्छामि णं भंते! तुब्भं अंतियं चाउनामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवे - २० सियपुत्तो (स० १ उ० ९ सु० २३-२४) तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! ति० । गंगेयो समत्तो ॥ ९.३२ ॥ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548