SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ सु० ५२-५९ ] चवी सदंडपसु उववाय - उब्वट्टणापरूवणाइ 1 त्ता उववज्जंति, नो असयं असुरकुमारा असुरकुमारत्ताए उववज्जंति । से' तेणट्टेणं जाव उववज्जंति । एवं जाव थणियकुमारा । ५५. [१] सयं भंते! पुढविक्काइया० पुच्छा । गंगेया ! सयं पुढ - काइया जाव उववज्जंति, नो असयं पुढविक्काइया जाव उववज्र्ज्जति । [२] से केणट्ठेणं भंते ! एवं वुच्चइ जाव उववज्जंति ? गंगेया ! कम्मो - ५ दणं कम्मगुरुयैत्ताए कम्मभारित्ताए कम्मगुरुसंभारियत्ताए, सुभासुभाणं कम्माणं उदएणं, सुभासुभाणं कम्माणं विवागेणं, सुभासुभाणं कम्माणं फलविवागेणं सयं पुढविकाइया जाव उववज्जंति, नो असयं पुढविकाइया जाव उववज्जंति । से तेणट्ठेणं जाव उववज्रंति । ५६. एवं जाव मणुस्सा । ५७. वाणमंतर - जोइसिय-वेमाणिया जहा असुरकुमारा । से तेणट्टेणं गंगेया ! एवं वुच्चइ - सयं वेमाणिया जाव उववजंति, नो असयं जाव उववज्जंति । કર [सु. ५८. भगवओ सव्यण्णुत्ते गंगेयाणगारस्स पच्चभिण्णा ] ५८. तप्पभिर्इं च णं से गंगेये अणगारे समणं भगवं महावीरं पञ्चभि- १५ जाणइ सव्वष्णू सव्वदरिसी । १. सेएणट्टेणं ला १ ॥ २. 'ययाए ला १ ॥ ३. विकाइ' ला १ ॥ ४. सेएणट्टेणं ला १ ॥ ५. दरिसिं ला १ ॥ ६. गंगेए ला १ ॥ ७. ति ॥ ९ । ३२ ॥ ला १ ॥ २९ [सु. ५९. गंगेयाणगारस्स पंचजामधम्मपडिवजणं निव्वाणं च ] ५९. तए णं से गंगेये अणगारे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - इच्छामि णं भंते! तुब्भं अंतियं चाउनामाओ धम्माओ पंचमहव्वइयं एवं जहा कालासवे - २० सियपुत्तो (स० १ उ० ९ सु० २३-२४) तहेव भाणियव्वं जाव सव्वदुक्खप्पहीणे । सेवं भंते ! सेवं भंते ! ति० । गंगेयो समत्तो ॥ ९.३२ ॥ Jain Education International १० For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy