Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 507
________________ ४४८ ५ [२] से केणणं भंते ! एवं वुच्चइ तं चैव जाव नो असतो वेमाणिया चयंति ? गंगेया ! केवलीणं पुरत्थिमेणं मियं पि जाणइ, अमियं पि जाणइ, दाहिणेणं एवं जहा सैदुद्देसए (स० ५० ४० ४ [२]) जाव निव्वुडे नाणे १० केवलिस्स, से तेणेणं गंगेया ! एवं वुञ्चइ तं चेव जाव नो असतो वेमाणिया चयंति । १५ वियाहपण्णत्तत्तं [स०९ उ० ३२ ५२. [१] सयं भंते ! एतेवं जाणह उदाहु असयं १ असोच्चा एंतेवं जाह उदाहु सोच्चा 'सतो नेरइया उववज्जंति, नो असतो नेरइया उववज्जंति जाव सओ वेमाणिया चयंति, नो असओ वेमाणिया चयंति' ? गंगेया ! सयं ऐतेवं जाणामि, नो असयं; असोच्चा ऐतेवं जाणामि, नो सोच्चा, 'सतो नेरइया उववज्जंति, नो असओ नेरइया उववजंति, जाव सतो वेमाणिया चयंति, नो असतो वेमाणिया चयंति' । २० ५३. [१] सयं भंते! नेरइया नेरइएसु उववज्जंति ? असयं नेरइया नेरइएस उववज्जंति ? गंगेया ! सयं नेरइया नेरइएसु उववज्जंति, नो असयं नेरइया नेरइएसु उववज्जंति । [२] से केणणं भंते! एवं बुच्चइ जाव उववज्जंति ? गंगेया ! कम्मो - दणं कम्मगुरुयत्ताए कम्मभरित्ताए कम्मगुरुसंभारियत्ताए, असुभाणं कम्माणं उदएणं, असुभाणं कम्माणं विवागेणं, असुभाणं कम्माणं फलविवागेणं सयं नेरइया नेरइएसु उववज्जंति, नो असयं नेरइया नेरइएसु उववज्जंति, से तेणद्वेणं गंगेया ! जाव उववज्जंति । ५४. [१] सयं भंते! असुरकुमारा० पुच्छा । गंगेया ! सयं असुरकुमारा जाव उववज्जंति, नो असयं असुरकुमारा जाव उववज्जंति । [२] से केणट्टेणं तं चैव जाव उववज्जंति १ गंगेयाँ ! कम्मोदणं कॅम्मविगतीए कम्मविसोहीए कम्मविसुद्धीए, सुभाणं कम्माणं उदएणं, सुभाणं कम्माणं विवागणं, सुभाणं कम्माणं फलविवागेणं सयं असुरकुमारा असुरकुमार ८८ 3. 'एतेवं ति 'एतदेवम्' इत्यर्थः " अषृ० । एयं एवं ला १ ॥ २. सगडुद्देसलए मु० ॥ ३. से एएणट्टेणं ला १ ।। ४. भारिययाए ला १ ॥ ५. या कम्मोवसमेणं कम्मविग इति अपृ० निर्दिष्टो वाचनान्तरपाठ मेदः ॥ ६. एणं कम्मोचसमेणं कम्मविग मु० ॥ ७. 'कर्मणामशुभानां विगत्या - विगमेन " अवृ० ॥ <s Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548