Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 505
________________ वियाहपण्णत्तिसुत्तं [स०९ उ० ३२ [सु. ४६. भवणवासिआइदेषपधेसणगस्स अप्पाबहुयं] ४६. एयस्स णं भंते ! भवणवासिदेवपवेसणगस्स वाणमंतरदेवपवेसणगस्स जोइसियदेवपवेसणगस्स वेमाणियदेवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे वेमाणियदेवपवेसणए, भवणवा५ सिदेवपवेसणए असंखेजगुणे, वाणमंतरदेवपवेसणए असंखेजगुणे, जोइसियदेवपवेसणए संखेजगुणे। [सु. ४७. नेरइय-तिरिक्खजोणिय-मणुस्स-देषपवेसणगाणमप्पाबहुयं] ४७. एयस्स णं भंते ! नेरइयपवेसणगस्स तिरिक्ख० मणुस्स० देवपवेसणगस्स य कयरे कयरेहिंतो जाव विसेसाहिए वा ? गंगेया ! सव्वत्थोवे १० मणुस्सपवेसणए, नेरइयपवेसणए असंखेजगुणे, देवपवेसणए असंखेज्जगुणे, तिरिक्खजोणियपवेसणए असंखेज्जगुणे । [सु. ४८ चउघीसदंडएसु संतर-निरंतरोषवाय-उव्यदृणापरूषणा] ४८. संतरं भंते ! नेरइया उववजंति निरंतरं नेरइया उववजंति ? संतरं असुरकुमारा उववजति ? निरंतरं असुरकुमारा जाव संतरं वेमाणिया १५ उववज्जति ? निरंतरं वेमाणिया उववजति ? संतरं नेरइया उव्वट्ठति १ निरंतरं नेरतिया उव्वट्ठति १ जाव संतरं वाणमंतरा उव्वति ? निरंतरं वाणमंतरा उव्वटुंति ? -संतरं जोइसिया चयंति ? निरंतरं जोइसिया चयंति ? संतरं वेमाणिया चयंति ? निरंतरं वेमाणिया चयंति ? गंगेया ! संतरं पि नेरतिया उववजंति, निरंतरं पि नेरतिया उववजंति जाव संतरं पि थणियकुमारा उववजंति, निरंतरं पि थणियकुमारा उववति। नो संतरं पुढविक्काइया उववज्जति, निरंतरं पुढविक्काइया उववज्जति; एवं जाव वणस्सइकाइया। सेसा जहा नेरइया जाव संतर पि वेमाणिया उववजंति, निरंतरं पि वेमाणिया उववजंति । संतरं पि नेरइया उव्वटुंति, निरंतरं पि नेरइया उव्वटुंति; एवं जाव थणियकुमारा । नो संतरं पुढविक्काइया उन्वटंति, निरंतरं पुढविक्काइया उव्वद॒तिः १. “अथ नारकादीनामुत्पादादेः सान्तरादित्वं प्रवेशनकात् पूर्व (सू. ३-१३) निरूपितमेवेति किं पुनस्तद् निरूप्यते ? इति, अत्रोच्यते-पूर्व नारकादीनां प्रत्येकमुत्पादस्य सान्तरत्वादि निरूपितम् , ततश्च तथैवोद्वर्तनायाः; इह तु पुनर्नारकादिसर्वजीवानां समुदायतः समुदितयोरेव चोत्पादोद्वर्तनयोस्तन्निरूप्यते इति ।” अधु० ॥ २. सांवरं ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548