Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 514
________________ सु०१७-२३] जमालिअहियारो [सु. २१-११२. जमालिअहियारो] २१. तस्स णं माहणकुंडग्गामस्स नगरस्स पञ्चत्थिमेणं, एत्थ णं खंत्तियकुंडग्गामे नामं नगरे होत्था । वण्णओ। [सु. २२. जमालिस्स भोगोवभोगाइविभववण्णणं] २२. तत्थ णं खत्तियकुंडग्गामे नयरे जमाली नाम खत्तियकुमारे परि- ५ वसति, अड्ढे दित्ते जाव अपरिभूए उप्पि पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसतिबद्धेहिं नाडऍहिं वरतरुणीसंपउत्तेहिं उवनचिजमाणे उवनचिजमाणे उवगिजमाणे उवगिजमाणे उवलालिजमाणे उवलालिजमाणे पाँउस-वासारत्तसरद-हेमंत-वसंत-गिम्हपजंते छप्पि उऊ जहाविभवेणं माणेमाणे माणेमाणे कालं गाँलेमाणे इढे सद्द-फरिस-रस-रूव-गंधे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे १. विहरइ। [सु. २३-२८. भगवंतागमणसवणाणंतरं जमालिस्स खत्तियकुंडग्गामाओ माहणकुंडग्गामे भगवओ समीषमागमणं] २३. तए णं खत्तियकुंडग्गोम नगरे सिंघाडग-तिय-चउक्क-चच्चर जाव १. क्षत्रियकुण्डग्राम नगर माहणकुण्डग्रामस्य पश्चिमायां दिशि विद्यते ॥ २. अत्र जमालिनामकक्षत्रियकुमाराधिकारे जमालेः पितुर्मातुश्च नामनिर्देशो नास्ति । तस्याष्टौ कन्याः परिणायिता इति । सूचितम् , परन्तु 'अयं जमालिर्भगवतो जामाताऽऽसीत्' इति मूले वृत्तौ च क्वापि न निर्दिष्टम् ॥ ३. °एहिं णाणाविहवरत मु० ॥ ४. अत्र षड्ऋतुनामनिरूपणे प्रावृऋतुमादौ कृत्वा ऋतुनामानि निर्दिष्टानि तथा षट्स्वेतेषु नामसु शिशिरऋतोर्नाम नास्ति तत्पूर्ती च वर्षारात्रकऋतुनामोपलभ्यते; अत एतद्विषयाभ्यासिनामुपयोग्ययं सूत्रपाठः। एतत्सूत्रपाठगततत्तदृतुगतमासनिरूपणं वृत्तावित्थमस्ति -"प्रावृट् च-श्रावणादिः, वर्षा रात्रः-अश्वयुजादिः, शरद्-मार्गशीर्षादिः, हेमन्तः-माधादिः, वसन्तः-चैत्रादिः, ग्रीष्मः-ज्येष्ठादिः"। अन्यत्र हेमन्तऋतुमादौ कृत्वा तत्तदृतुगत. मासानामित्थं क्रमः-हेमन्तः-मार्गशीर्ष-पोषौ, शिशिरः-माघ-फाल्गुनी, वसन्तः-चैत्र-वैशाखौ, प्रीष्मः-ज्येष्ठाषाढौ, वर्षा-श्रावण-भाद्रपदौ, शरद्-अश्वयुक्-कार्तिकौ; एतदनुसारि निरूपण अभिधानचिन्तामणिनाममालादिषूपलभ्यते; एष क्रमश्चान्द्रमासगणनया ज्ञेयः। सौरमासगणनया ऋतूनां क्रमो ज्योतिषशास्त्रे इत्थमुपलभ्यते-“मीन-मेषगते सूर्य वसन्तः परिकीर्तितः। वृषभे मिथुने ग्रीष्मो, वर्षा सिंहेऽथ कर्कटे॥१॥ कन्यायां च तुलायां च शरदृतुरुदाहृतः। हेमन्तो वृश्चिकद्वन्द्वे, शिशिरो मृग-कुम्भयोः ॥२॥"॥ ५. “माणतो माणतो-भोगवतो" इति भाषायाम् ॥ ६. “गालेमाणे ति गालयन्-अतिवाहयन्" अवृ०॥ ७. 'इह यावत्करणादिदं दृश्यम्-°चउम्मुह-महापह-पहेसु त्ति' अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548