Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 497
________________ ४३८ वियाहपण्णत्तिमुत्तं [स०९ उ० ३२ जाव सत्तसंजोगो य जहा नवण्हं, नवरं एक्केको अब्भहिओ संचारेयव्वो। सेसं तं चेव। अपच्छिमआलावगो-अहवा ४+१+१+१+१+१+१, चत्तारि रयण०, एगे सक्करप्पभाए जाव एगे अहेसत्तमाए होज्जा । ८००८ । २६. संखेज्जा भंते ! नेरइया नेरइयप्पवेसणए णं पविसमाणा० पुच्छा। ५ गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजा ७। अहवा एगे रयणप्पभाए, संखेजा सक्करप्पभाए होज्जा, एवं जाव अहवा एगे रयणप्पभाए, संखेजा अहेसत्तमाए होजा। अहवा दो रयण०, संखेन्जा सक्करप्पभाए वा होज्जा; एवं जाव अहवा दो रयण०, संखेज्जा अहेसत्तमाए होज्जा। ६+४।७+३ । ८+२।९+१। एतेषां नवानां विकल्पानां निरयसप्तपदद्विकसंयोगे जायमानैः एकविंशत्या विकल्पैः गुणने एकोननवतिसमधिकं शतं भङ्गानां भवति १८९ । त्रिकसंयोगे दशसंख्यास्थापना यथा-१+१+८॥१+२+ १+३+६।१४ +५ +५+४।१+६+३।१+ +२ १ + ८+१।२+ +१।२ + ६ + २।२+ ५+३।२+४+४।२+३+५।२+२+६।२+१+ १३+६+१ ३ +५+ २।३ +४+३।३+३+४।३+२+५। ३+१+६। ४+५+ १/४+४+२। ४+३+३। ४+२+४।४+१+५ :५+४+१।५+३+२। ५+२+३। ५+१+४ । ६+३ +१। ६+२+२। ६+१+३। ७+२+१। +१+२। ८+१+१। एतेषां षट्त्रिंशतो विकल्पानां निरयसप्तपदत्रिकसंयोगे जायमानैः पञ्चत्रिंशता विकल्पैर्गुणने षष्टिसमधिकानि द्वादश शतानि भङ्गानां जायन्ते १२६० । चतुष्कसंयोगे १+१+१+ इत्येवमङ्कानां परस्परं चालनेन चतुरशीतिविकल्पा भवन्ति । तैश्चतुरशीत्या विकल्पैः सह निरयसप्तकपदचतुष्कसंयोगे जायमानानां पञ्चत्रिंशतो विकल्पानां गुणने ८४४३५ चत्वारिंशदधिकानि एकोनत्रिंशच्छतानि भङ्गानां भवन्ति २९४० । पञ्चकसंयोगे दशसंख्यास्थापना-१+१+१+१+६ इत्येवमङ्कानां परस्परं चालनेन षड्विंशतिसमधिकं शतं विकल्या जायन्ते। तैश्च विकल्पैनिरयसप्तकपञ्चकसंयोगे जायमानानां विकल्पानामेकविंशतेर्गुणकारे षटचत्वारिंशदधिकानि षडविंशतिः शतानि भङ्गानां भवन्ति २६४६ । षट्कसंयोगे दशसंख्यास्थापना-१+१+१+१+१+५ इत्येवं परस्परमकानां चालनेन १२६ विकल्पा जायन्ते । तैश्च विकल्पैर्निरयसप्तकषटकसंयोगे जायमानानां सप्तानां विकल्पानां गुणने ८८२ भङ्गा भवन्ति । सप्तकसंयोगे दशसंख्यास्थापना-१+१+१+१+१+१+४ इत्येवमङ्कानां परस्परं चालने ८४ विकल्पा भवन्ति । तैश्च विकल्पैर्निरयसप्तकसप्तकसंयोगसमुत्पन्नस्य एकस्य विकल्पस्य गुणने ८४ भङ्गा भवन्ति ॥ १. दशानां नारकाणां नरकप्रवेशनके एकसांयोगिकाः ७, द्विकसांयोगिकाः १८९, त्रिकसायोगिका १२६०, चतुष्कायोगिकाः २९४०, पञ्चकायोगिकाः २६४६, षट्कसायोगिकाः ८८२, सप्तकसांयोगिकाश्च ८४ भङ्गाः, एवं सर्वमिलने ८.०८ भङ्गाः ॥ २. एते एकसंयोगे ७ भङ्गाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548