SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४३८ वियाहपण्णत्तिमुत्तं [स०९ उ० ३२ जाव सत्तसंजोगो य जहा नवण्हं, नवरं एक्केको अब्भहिओ संचारेयव्वो। सेसं तं चेव। अपच्छिमआलावगो-अहवा ४+१+१+१+१+१+१, चत्तारि रयण०, एगे सक्करप्पभाए जाव एगे अहेसत्तमाए होज्जा । ८००८ । २६. संखेज्जा भंते ! नेरइया नेरइयप्पवेसणए णं पविसमाणा० पुच्छा। ५ गंगेया ! रयणप्पभाए वा होजा जाव अहेसत्तमाए वा होजा ७। अहवा एगे रयणप्पभाए, संखेजा सक्करप्पभाए होज्जा, एवं जाव अहवा एगे रयणप्पभाए, संखेजा अहेसत्तमाए होजा। अहवा दो रयण०, संखेन्जा सक्करप्पभाए वा होज्जा; एवं जाव अहवा दो रयण०, संखेज्जा अहेसत्तमाए होज्जा। ६+४।७+३ । ८+२।९+१। एतेषां नवानां विकल्पानां निरयसप्तपदद्विकसंयोगे जायमानैः एकविंशत्या विकल्पैः गुणने एकोननवतिसमधिकं शतं भङ्गानां भवति १८९ । त्रिकसंयोगे दशसंख्यास्थापना यथा-१+१+८॥१+२+ १+३+६।१४ +५ +५+४।१+६+३।१+ +२ १ + ८+१।२+ +१।२ + ६ + २।२+ ५+३।२+४+४।२+३+५।२+२+६।२+१+ १३+६+१ ३ +५+ २।३ +४+३।३+३+४।३+२+५। ३+१+६। ४+५+ १/४+४+२। ४+३+३। ४+२+४।४+१+५ :५+४+१।५+३+२। ५+२+३। ५+१+४ । ६+३ +१। ६+२+२। ६+१+३। ७+२+१। +१+२। ८+१+१। एतेषां षट्त्रिंशतो विकल्पानां निरयसप्तपदत्रिकसंयोगे जायमानैः पञ्चत्रिंशता विकल्पैर्गुणने षष्टिसमधिकानि द्वादश शतानि भङ्गानां जायन्ते १२६० । चतुष्कसंयोगे १+१+१+ इत्येवमङ्कानां परस्परं चालनेन चतुरशीतिविकल्पा भवन्ति । तैश्चतुरशीत्या विकल्पैः सह निरयसप्तकपदचतुष्कसंयोगे जायमानानां पञ्चत्रिंशतो विकल्पानां गुणने ८४४३५ चत्वारिंशदधिकानि एकोनत्रिंशच्छतानि भङ्गानां भवन्ति २९४० । पञ्चकसंयोगे दशसंख्यास्थापना-१+१+१+१+६ इत्येवमङ्कानां परस्परं चालनेन षड्विंशतिसमधिकं शतं विकल्या जायन्ते। तैश्च विकल्पैनिरयसप्तकपञ्चकसंयोगे जायमानानां विकल्पानामेकविंशतेर्गुणकारे षटचत्वारिंशदधिकानि षडविंशतिः शतानि भङ्गानां भवन्ति २६४६ । षट्कसंयोगे दशसंख्यास्थापना-१+१+१+१+१+५ इत्येवं परस्परमकानां चालनेन १२६ विकल्पा जायन्ते । तैश्च विकल्पैर्निरयसप्तकषटकसंयोगे जायमानानां सप्तानां विकल्पानां गुणने ८८२ भङ्गा भवन्ति । सप्तकसंयोगे दशसंख्यास्थापना-१+१+१+१+१+१+४ इत्येवमङ्कानां परस्परं चालने ८४ विकल्पा भवन्ति । तैश्च विकल्पैर्निरयसप्तकसप्तकसंयोगसमुत्पन्नस्य एकस्य विकल्पस्य गुणने ८४ भङ्गा भवन्ति ॥ १. दशानां नारकाणां नरकप्रवेशनके एकसांयोगिकाः ७, द्विकसांयोगिकाः १८९, त्रिकसायोगिका १२६०, चतुष्कायोगिकाः २९४०, पञ्चकायोगिकाः २६४६, षट्कसायोगिकाः ८८२, सप्तकसांयोगिकाश्च ८४ भङ्गाः, एवं सर्वमिलने ८.०८ भङ्गाः ॥ २. एते एकसंयोगे ७ भङ्गाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy