Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 498
________________ सु० २६] नेरइयपवेसणगपरूवणा ४३९ अहवा तिण्णि रयण०, संखेजा सक्करप्पभाए होजा। एवं एएणं कमेणं एकेको संचारेयवो जाव अहवा दस रयण०, संखेजा सक्करप्पभाए होजा, एवं जाव अहवा दस रयण०, संखेज्जा अहेसत्तमाए होजा। अहवा संखेज्जा रयण०, संखेज्जा सकरप्पभाए होजा, जाव अहवा संखेजा रयणप्पभाए, संखेज्जा अहेसत्तमाए होज्जा । अहवा एगे सक्कर०, संखेजा वालुयप्पभाए होज्जा; एवं जहा ५ रयणप्पभाए उवरिमपुढवीहिं समं चारिया एवं सक्करप्पभाए वि उवरिमपुढवीहिं समं चारेयव्वा । एवं एकेका पुढवी उवरिमपुढवीहिं समं चारेयव्वा जाव अहवा संखेजा तमाए, संखेज्जा अहेसत्तमाए होना । २३१' । अहवा एगे रयण०, एगे सक्कर०, संखेजा वालुयप्पभाए होजा। अहवा एगे रयण०, एगे सक्कर०, संखेज्जा पंकप्पभाए होजा। जाव अहवा एगे रयण०, एगे १० सक्कर०, संखेज्जा अहेसत्तमाए होजा। अहवा एगे रयण०, दो सक्कर०, संखेन्जा वालयप्पभाए होजा । जाव अहवा एगे रयण०. दो सक्कर०, संखेजा अहेसत्तमाए होजा । अहवा एगे रयण०, तिण्णि सक्कर०, संखेजा वालुयप्पभाए होजा । एवं एएणं कमेणं एकेको संचारेयव्वो। अहवा एगे रयण०, संखेजा सक्कर०, संखेजा वालुयप्पभाए होज्जा; जाव अहवा एगे रयण०, संखेजा वालुय०, संखेज्जा १५ अहेसत्तमाए होजा। अहवा दो रयण०, संखेजा सक्कर०, संखेज्जा वालुयप्पभाए होजा। जाव अहवा दो रयण०, संखेजा सक्कर०, संखेज्जा अहेसत्तमाए होज्जा । अहवा तिण्णि रयण०, संखेजा सक्कर०, संखेज्जा वालुयप्पभाए होजा। एवं एएणं कमेणं एकेको रयणप्पभाए संचारेयव्वो जाव अहवा संखेजा रयण०, संखेजा सक्कर०, संखेज्जा वालुयप्पभाए होजा; जाव अहवा संखेज्जा रयण०, २० संखेजा सक्कर०, संखेजा अहेसत्तमाए होजा। अहवा एगे रयण०, एगे वालुय०, संखेजा पंकप्पभाए होजा; जाव अहवा एगे रयण, एगे वालुय०, संखेजा अहेसत्तमाए होजा। अहषा एगे रयण०, दो वालुय०, संखेज्जा १. “रत्नप्रभायां १, शर्कराप्रभायां सङ्ख्याताः । रत्न० २, शर्करा० सङ्ख्याताः । रत्न० ३, शर्करा० सनयाताः। रत्न० ४, शर्करा० सङ्गयाताः। रत्न० ५, शर्करा० सङ्ख्याताः। रत्न०६, शर्करा० सङ्ख्याताः। रत्न० ७, शर्करा० सङ्ख्याताः। रत्न०८, शर्करा० सङ्ख्याताः। रत्न० ९, शर्करा० सङ्ख्याताः । रत्न० १०, शर्करा सङ्ख्याताः। रत्न० सङ्ख्याताः, शर्करा० सङ्ख्याताः।" एते एकदश भङ्गा रत्नप्रभायाः शर्कराप्रभया सह भवन्ति, एवं वालुकाप्रभादिभिः पञ्चभिर्गुणकारे ५५ भङ्गाः, इत्थं रत्नप्रभायां ६६ भङ्गाः। अनेन क्रमेण शर्कराप्रभायां ५५, वालुकाप्रभायां ४४, पङ्कप्रभायां ३३, धूमप्रभायां २२, तमःप्रभायां च ११ भङ्गाः। एवं द्विकसंयोगे २३१ भङ्गाः॥ २. 'सङ्ख्येय पदेन एकादशसङ्ख्यातः शीर्षप्रहेलिकान्ताः सङ्ख्या बोद्धव्याः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548