Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 493
________________ ४३४ १० विवाहपण्णत्तिसुत्तं [स०९ उ० ३२ जाव एगे वालुय० एगे धूम० जाव एगे अहेसत्तमाए होज्जा ४, अहवा एगे रयण० एगे सक्कर० एगे पंक० जाव एगे अहेसत्तमाए होज्जा ५, अहवा एगे रयण० एगे वालुय० जाव एगे असत्तमाए होज्जा ६, अहवा एगे सक्करप्पभाए एगे वालुयप्पभाए जाव एगे असत्तमाए होज्जा ७' । ९२४ । २ २२. सत्त भंते! नेरइया नेरइयपवेसणए णं पविसमाणा० पुच्छा । गंगेया ! रयणप्पभाए वा होज्जा जाव अहेसत्तमाए वा होना ७ । अहवा एगे रयणप्पभाए, छ सक्करप्पभाए होज्जा । एवं एएणं कमेणं जहा छहं दुयासंजोगो तहा सत्तण्ह वि भाणियव्वं नवरं एगो अब्भहिओ संचारिज्जइ । सेसं तं चेवें । तियासंजोगो, चँउक्कसंजोगो, पंच संजोगो, छक्कसंजोगो य छण्हं जहा तहा १. एते षट्कसंयोगे ७ भङ्गाः ॥ २. एवं षण्णां नैरयिकाणां नरकप्रवेशन के एकसंयोगे ७, द्विक्संयोगे १०५, त्रिसंयोगे ३५०, चतुष्कसंयोगे ३५०, पञ्चकसंयोगे १०५, षट्कसंयोगे च ७ भङ्गाः । एवं सर्वमिलने ९२४ भङ्गाः ॥ ३. एतेषां सप्तानां संयोगानुक्रमेण सप्तसंख्यास्थापना यथा -- ७७७७७७७ । एकसंयोगे - रत्न ० १ । शर्क ० १ । वा० १। पंक० १ | धूम १ । तमा १ । तमतमा १ । ७ भङ्गाः ॥ ४. द्विक्संयोगे १६। २+५। ३+४। ४+३। ५+२ । ६+१ । इत्येवं सप्तसंख्यायाः षड्विकरूपाः। एतैः षड्भिर्विकल्पैः सह निरयरूपसप्तपदद्विकसंयोगजन्यानामेकविंशतिसंख्यकविकल्पानां गुणकारे षड्विंशत्यधिकं शतं भङ्गानां भवति ॥ ५. त्रिकसंयोगे १+१+५।१+२+४।२+१+४। १ +३+३। २+२+३। ३+१+३।१+४+२।२+३+२ । ३+२+२ । ४+१+२।१+५+१।२÷४÷१। ३+३+१।४+२+१।५+१+१। इत्येवं पञ्चदश विकल्पाः । एतैः पञ्चदशभिर्विकल्पैः सह निरयरूपसप्तपदत्रिक संयोगजन्यानां पञ्चत्रिंशत्सङ्ख्यकभङ्गानां गुणकारे पञ्चविंशत्यधिकानि पञ्च शतानि भङ्गानां भवन्ति ५२५ ॥ ६. चतुःसंयोगे १+१+१+४ इत्येवंप्रकारेण पूर्वापराणामङ्कानां चालने विंशतिः विकल्पा एवं विधातव्याः Jain Education International १–१।१।१।४। २ -१।१।४।१। ३ – १।४।१।१। ४–४। १ । १ । १ । ५ - १।१।२ । ३ । ६१।१।३।२। ७ - १।३।१।२। ८ --~ ३।१।१।२ । ९ १।२।१।३। १० - २ । १ । १ । ३ । ११ – ३।२।१।१। १२ - २।३।१।१। १३ – २।२।२।१। १४-२।१।२।२। - For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548