Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Author(s): Bechardas Doshi, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 467
________________ ४०८ वियाहपण्णत्तिसुत्तं [स० ९ उ० ३-३१ [सु. २-३. एगोरुयादिअट्ठाघीसइअंतरदवित्तव्ययाजाणणत्थं जीवाभिगमसुत्तापलोयणनिदेसो] २. कहि णं भंते ! दाहिणिल्लाणं एगोरुयमणुस्साणं एंगोरुयदीवे णाम दीवे पन्नत्ते १ गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं एवं जहा ५ जीवाभिगमे जाव सुद्धदंतदीवे जाव देवलोगपरिग्गहा णं ते मणुया पण्णत्ता समणाउसो!। १. एगूरुय ला १॥ २. दाहिणेणं चुल्लहिमवंतस्स वासहरपब्वयस्स पुरथिमिल्लाओ चरिमंताओ लवणसमुई उत्तरपुरस्थिमेणं दिसिभागेणं (एतत् “दिसिभागेणं' इति मुद्रिते नास्ति) तिनि जोयणसयाई ओगाहित्ता एस्थ णं दाहिणिल्लाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पण्णत्ते, [अत्र 'तं गोयमा!' इत्यधिकः पाठो मद्रिते] तिनि जोयणसयाई आयामविक्खंभेणं, णव एकूणवन्ने जोयणसए किंचिविसेसूणे परिक्खेवेणं पन्नत्ते। से गं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, दोण्ह वि पमाणं वन्नो य, एवं एएणं कमेणं जहा जीवाभिगमे मु०, ला० द० संग्रहस्थसवृत्तिकव्याख्याप्रज्ञप्तिसूत्रस्य हस्तलिखितप्रतौ च ॥ ३. “वाचनान्तरे त्विदं दृश्यते—एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वयाए नेयव्वो, णाणत्तं अट्ठ धणुसया उस्सेहो, चउसट्ठी पिट्ठकरंडया, अणुसजणा नत्थि त्ति ।" अवृ०, सचर्च व्याख्यातश्चायं वाचनान्तरपाठो वृत्तौ ॥ ४. दृश्यतां जीवाभिगमसूत्रम् , पत्र १४४.५६, सू० १०९-१२, आगमोदय० प्रका० । अत्र निर्दिष्टे मुद्रिते जीवाभिगमसूत्रे अन्तर्वीपनामनिर्देशक इत्थं संक्षिप्तः पाठो वर्तते-“एगोरुया आभासिता वेसाणिया गंगोली हयकण्णगा आयंसमुहा आसमुहा आसकण्णा उक्कामुहा घणदंता जाव सुद्धदंता"। अत्र स्थाने जैसलमेरभाण्डागारीयताडपत्रीयजीवाभिगमसूत्रप्रतौ त्वित्थं सम्पूर्णः पाठ उपलभ्यते—“एगोरुआ १ अगो (आभा०) २ गंगूलिया ३ वेसाणिया ४ हयकण्णा ५ [गयकण्णा ६] गोकण्णा ७ सक्कुलिकण्णा ८ आदंसमुहा ९ मेंढमुहा १० अयोमुहा ११ गोमुधा १२ आसमु० १३ हत्थिमु० १४ सीहमु० १५ वग्घमु० १६ आसकण्णा १७ सीहकण्णा १८ अकण्णा १९ कण्णपाउरणा २० उक्कामुहा २१ मेहमुहा २२ विजुजिब्भा २३ विजुदंता २४ घणदंता २५ लट्ठदंता २६ गूढदंता २७ सुद्धदंता २८", एतत्ताडपत्रीयप्रतिपाठानुसारेणैवासौ सूत्रपाठो व्याख्यात आचार्यैर्मलयगिरिसू रिभिः स्वरचितजीवाभिगमसूत्रवृत्तौ, नवरं त्रयोविंश-चतुर्विंशान्तीपयुग्मं पूर्वापरब्यत्यासेन व्याख्यातमस्ति। प्रज्ञापनासूत्रे एतान्यष्टाविंशत्यन्तीपनामानीत्थमुपलभ्यन्ते-“एगोरुया १ आभासिया २ वेसाणिया ३ गंगोली ४ हयकण्णा ५ गयकण्णा ६ गोकण्णा ७ सक्कुलिकण्णा ८ आयंसमुहा ९ मेंढमुहा १० अयोमुहा ११ गोमुहा १२ आसमुहा १३ हत्थिमुहा १४ सीहमुहा १५ वग्घमुहा १६ आसकण्णा १७ सीहकण्णा १८ अकण्णा १९ कण्णपाउरणा २० उक्कामुहा २१ मेहमुहा २२ विज्जुमुहा २३ विज्जुदंता २४ घणदंता २५ लट्ठदंता २६ गूढदंता २७ सुद्धदंता २८” (पण्णवणासुत्त भाग १श्रीमहावीरविद्यालयप्रकाशन, पृ० ३५, सू० ९५)। एतत्प्रज्ञापनासूत्रपाठगतत्रयोविंशविद्युन्मुखान्तद्वीपस्थाने जीवाभिगमसूत्रे विद्युज्जिह्वान्तीपोऽस्ति । आचार्यश्रीमलयगिरिभिरत्र स्वरचितप्रज्ञापनासूत्रवृत्तौ प्रज्ञापनासूत्रगतपाठानुसारेणैव व्याख्यातमस्ति । व्याख्याप्रज्ञप्तिसूत्रस्य वृत्तावप्यष्टाविंशत्यन्तर्वीपनामानि विस्तरेणोल्लिखितानि, तत्रगतनामानीत्थं सन्ति-‘एकोरुक १ आभासिक २ वैषाणिक Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548